________________
२०४
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके आसि, सा वि ठिया घुम्मंती ओलंबियकण्णा । अईवविम्हिया देवदत्ता वीणावायगो य 'अहो ! पच्छण्णवेसो विस्सकम्मा एस' । णिवडिऊण चलणेसु विण्णत्तं वीणावायगेण 'सामि ! सिक्खामि तुज्झ सयासे वीणाकलं' ति । मूलदेवेण भणियं ‘ण सम्ममहं वियाणामि, जाणामि पुण जे एईए पारगा' । देवदत्ताए भणियं 'के ते ? कहिं वा दिट्ठा ?' । मूलदेवेण भणियं 'भण्णए पाडलिउत्ते विक्कमसेणो कलायरिओ । मूलदेवो य ताण अहमासण्णसेवी' ।
इत्थंतरम्मि य समागओ विस्सभूई णाम णट्टायरिओ । तओ भणियं देवदत्ताए ‘एस महाणट्टायरिओ, भरहं एयस्स पच्चक्खं सव्वं' । मूलदेवेण भणियं ‘आमं महाणुभावो एस, एयस्सागई चेव साहेइ विण्णाणाइसयं । जावाढत्तो भरहम्मि वियारो तओ वामणयवेसधारिणं पेच्छिऊणं विस्सभूई रीढं पकरिओ । तओ मूलदेवेण चिंतियं 'पंडेच्चाऽभिमाणी एस, ता करेमि एयस्स सिक्खं' ति । तओ पुणो वि पुच्छिओ जहा ‘एयस्स य एयस्स य एयस्स य कहमविरोहो भवइ ?' । तेण वि जंपियमसंबद्धं किं पि । मूलदेवेण भणियं 'भो एवंविहेणावि विण्णाणेण गव्वं वहसि ?' । तओ तुण्हिक्को ठिओ विस्सभूई । भणिओ य मूलदेवो देवदत्ताए जहाँ ‘भो महाभाग ! सोहणं तुब्भेहिं भणियं, किंतु एयं एवंविहं चेव, ण इत्थ कोवि परिहारो अस्थि । मूलदेवेण भणियं को इत्थ परिहारो कीरइ ? इमं वा(चेव) चोजं ति, जओ एयमेवंविहं, एयं च एवंविहं'ति । तओ तुट्ठा देवदत्ता चिंतियं च 'किं एसो भरहो पच्छण्णरूवी आगओ ? त्ति, ता अवस्सं पुजंति मे मणोरहा एयम्मि' । पुच्छिओ य अण्णाणि वि संदिद्धट्ठाणाणि । कयाणि सव्वाणि वि निस्संदिद्धाणि । लज्जापराहीणमाणसो य ‘संपयं नट्टवेला ता लहुं पउणीहोही'त्ति भणेऊण उठ्ठिओ विस्सभूई।
देवदत्ताए वि भणिया दासचेडी 'हला ! हेक्कारेहि अंगमद्दयं जेण दो वि अम्हे मजामो'। मूलदेवेण भणियं 'अणुमण्णह अहं चेव करेमि तुज्झऽब्भंगणकिरियं' । 'किमेयं पि जाणसि ?'। ‘ण याणामि, परं ठिओ जाणगाण सगासे' । तओ आणियाणि सयपागाईणि तेल्लाणि । आढत्तो अब्भंगिउं । अउव्वपोलिगाइविहाणेण कया पराहीणमाणसा एसा । चिंतियं च णाए ‘अहो ! क्ण्णिाणाइसओ, अहो ! अउव्वो करयलफासो, ता भवियव्वं इमिणा केणइ पच्छन्नरूवेण सिद्धपुरिसेण, ण एवंरूवस्स एवं पगरिसो त्ति, ता पगडीकारावेमि से सरूवं' ति । णिवडिया
१. ला० ‘स्स सव्वं पच्चक्खं । मू ॥ २. ला० °व कहइ ॥ ३. ला० "मि से सिक्खवणं ति ॥ ४. ला० स्स ससस्स कह ॥ ५. ला हवड ॥६. ला० गव्वमव्वहसि ॥ ७. ला० 'हा महा॥८. ला० कोड ॥ ९. ला० ण लविअं को ॥ १०. ला० रो कीइसं कीइसं वा चो॥११. ला० वयत्ता ॥ १२. ला० एससो ॥ १३. ला० होइ ति॥ १४. सं० वा० सु० हक्कारेह अं ॥ १५. ला० तुम्ह अन्मं ॥ १६. ला० पालगाइ ॥ १७. ला. तो ॥ १८. सं० वा० सु० डिकरेमि से ॥