SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मूलदेवकथानकम् २०३ महासत्त ! अम्ह सामिणी देवदत्ता विण्णवेइ 'कुणह पसायं एहे अम्ह घरं” । तेण वि वियड्ढयाए भणियं ‘न पओयणं मे गणियांसंगेणं, निवारिओ विसिट्ठाण गणियायणसंजोगो । भणियं च या विचित्रविटकोटिनिघृष्टा, मद्य-मांसनिरताऽतिनिकृष्टा । कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ।। २७९ । । याऽपतापनकराऽग्निशिखेव, चित्तमोहनकरी मदिरेव । देहदारणकरी छुरिकेव, गर्हिता हि गणिकाऽसलिकेव ।।२८० ।। अन्यस्मै दत्तसङ्केता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्तेऽपरः पार्श्वे, गणिकानामहो ! नरः ।।२८१।। कुर्वन्ति चाटुकर्माणि यावत् स्वार्थः प्रपूर्यते । च्युतसारं विमुञ्चन्ति निर्लक्षाऽलक्तकं यथा ।। २८२ ।। अओ णत्थि मे गमणाभिलास । ती वि अगाहिं भणिइभंगीहिं आराहेऊण चित्तं महानिबंधेण करं घेत्तूण णीओ घरं । वच्चंतेण य सा खुज्जा कलाकोसल्लेण विज्जापओगेण य अप्फालेऊण कया पउणा । विम्हयखेत्तमणाए य पवेसिओ सो भुँवणे । दिट्ठो देवदत्ता वामणयरूवो वि अउव्वलावण्णधारी, विम्हियाए दवावियमासणं । निसण्णो य सो । दिण्णो तंबोलो | दंसियं च माहवीए अत्तणो रूवं । कहिओ य वइयरो । सुठुयरं विम्हियाए पारद्धो आलावो । महुराहिं वियड्ढभणिईहिं तेण आगरिसियं तीए हिययं । भणियं च अणुणयकुसलं परिहासपेसलं लडहवाणिदुल्ललियं । आलवणं पि छेयाण कम्मणं किं च मूलीहिं ? ।। २८३ ।। एत्यंतरे आगओ तत्थ एगो वीणावायगो । वाइया तेण वीणा । रंजिया देवदत्ता, भणियं च 'साहु भो वीणावायग ! साहु, सोहणा ते कला' । मूलदेवेण भणियं 'अहो ! अइणिउणो उज्जेणीजण जाणइ सुंदरा - सुंदरविसेसं । देवदत्ताए भणियं 'भो ! किमेत्थ खूणं ?' । तेण भणियं 'वंसो चेव असुद्धो, सगब्भा य तंती' । तीए भणियं 'कहं जाणेज्जइ ?' । तेण भणियं ‘दंसेमि अहं' । तओ समप्पिया वीणा । कडिओ वंसाओ पाहाणो, तंतीओ वालो, समारेऊण वाइवत् । या राहणमाणसा सपरियणा देवदत्ता । पच्चासैण्णे य करेणुया सया रमणसीला १. सं० वा० सु० ह घरं ॥ २. सं० वा० सु० 'यासम ( संग ) मेणनि ॥ ३. ला० क्षुरिकेव ॥ ४. सं० ०सु० 'सो । तेहि वि ॥ ५. ला० करे घे ॥ ६. सं० वा० सु० 'ण अप्फा' ॥ ७. ला० 'भवणे ॥ ८. सं० वा० सु० 'णकयरूवो ॥ ९. ला० °हिं आगरिसियं तेण तीए । १०. सं० वा० सु० पाहणो ॥ ११. ला० पयत्तो ॥ १२. सं० वा० सु० 'सण्णकरे ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy