SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके रूव-लार्वण्णवन्नतारुण्णसमण्णिओ दक्खो विणीओ सरलो चाई कयण्णू गुणाणुराई पंडिओ विड्ढो पडिवण्णसोहिओ सूहवो पियंवयो दीर्णजणवच्छलो जूयवसणी चोरियापसत्तो महाधुत्तो साहसजुत्तो य अत्थि मूलदेवो णाम छइल्लो । भणियं च — २०२ मणहरकलाभिरामो संपुण्णससि व्व तत्थ परिवसइ । विउसेसु परमविउसो, धम्मरओ धम्मियणरेसु । १ । रूवीसु पंचबाणो, समणो समणेसु, माइसु वि माई । सरलेसु परमसरलो, कारुणिओ दीण - किविणेसु । २ । चोरेसु परमचोरो, जूययरेसुं च परमजूययरो । धुत्तेसु परमधुत्तो, साहसियनरेसु साहसिओ || ३ || इय जेण जेण समयं संबंधं जाइ तस्स तं भावं । परिणमइ मूलदेवो आयरिसो चेव दव्वे ||४|| विम्हाविंतो लोयं अणेगकोऊहलेहिं सो तत्थ । वियरइ पुरे जहेच्छं जूए य अइप्पसंगिल्लो ।। ५ ।। 'जूयवसणि' त्ति काउं जणगेणऽवमाणिओ पुरवराओ । णिग्गंतूणं पत्तो उज्जेणिं णाम वरणयरिं । । ६ । जीऍ कलंकं मयलंछणम्मि, अथिरत्तणं च रइकलहे । करगहणं वीवाहे, अकुलीणत्तं सुरगणेसु ।।७।। सुमिणम्मि विप्पलंभो, कामिणिलोयम्मि विब्भमो जीए । विग्गह- णिवाय - उवसग्गदंसण सद्दसत्थेसु । ८। राया वि जीऍ नियबलनिद्दारियदरियरिवुनरेंदोहो । पणइयणकप्परुक्खो जियसत्तू दसदिसिपयासो |९| ती 'य नगरीए सो मूलदेवो रायउत्तो गुलियापओगेण कयवामणयरूवो विहावेइ विचित्तकहाहिं गंधव्वकलाहिं णाणापओगेहिं य णागरजणं, पत्तो य परं पसिद्धिं । ओ अथ तत्थ रूव-लावण्ण- विण्णाणगव्विया देवदत्ता णाम पहाणगणिया । अवि य— चउसट्ठिकलाकुसला चउसट्ठिविलासिणीगुणसमग्गा । बत्तीससु अच्चत्थं कुसला पुरिसोवयारेसु ।१०। इगुणत्तीसविसेसे रममाणी पवरपोढिमाजुत्ता । इगवीसरइगुणधरा अट्ठारसदेसभासविऊ ।।११। इय सव्वेसु वि वेसियसत्थविसेसेसु सा सुनिम्माया । रंजिज्जए ण केण वि सामण्णरेण सुवियड्डा ।। १२ । तओ कोउगेण तीए खोहणत्थं पच्चूससमए आसण्णत्थेण आढत्तं सुमहुरं बहुभंगि घोलिरकंठं अण्णण्णवण्णसंवेहरमणेज्जं गंधव्वं । सुयं च तं देवदत्ताए, चिंतियं च 'अहो ! अउव्वा वाणी, तो देवो एस कोइ, ण मणुसमेत्तो' । गवेसाविओ चेडीहिं । गवेसिऊण कहिओ ताहिं जहा 'सामिणि ! एस महुमहाणुकारी असेसविण्णाणणिहाणं सव्वणयरीजगमणोहारी को वि बाहिं गायणच्छलेणं वसीकरेइ जणं' । तओ ती पेसिया माहवाहिहाणा खुज्जचेडी । गंतूण य विणयपुव्वयं भणिओ तीए “भो ला० जूइय° ॥ ५. णाको उगेहिं या । °ता दिव्वो एसा । १. ला० वण्ण- तारुण्णयस ॥ २. ला० 'ण - किविणवच्छलो तहा जूय ॥ ३-४ सं० वा०सु० सुमण | ६. ला० °ए नय° ॥ ७. सं० वा० सु० म्हावेंतोविचि ॥ ८. ला० ९. ला० 'लाकलिया च ॥ १०. ला० °णवरा ॥ ११. ला० 'देसिभा ॥ १२. सं० वा० सु० १३. ला० मणहारी ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy