________________
२००
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके दाणु भूय वसि करइ दाणु सोहग्गु पयासइ, दाणु विग्यणिद्दलइ दाणु जणि जसु उल्लासइ । दाणु सग्गु अपवग्गु देइ अनु वि जं जं मणि,
दाणतुल्ल ण वि अत्थि इत्थ तिहुयणि चिंतामणि ।।२७४।। आदिशब्दसंसूचितवस्तूनि स्वयमेवाऽऽह
असणं खाइमं पाणं साइमं भेसहोसहं ।
वत्थं पडिग्गहं चेव रओहरण कंबलं ।।८३।। 'अशनं' भक्तादि । उक्तं च
असणं ओयण-सत्तुग-मुग्ग-जगाराइ खजगविही य ।
खीराइ सूरणाई मंडगपभिई ये विण्णेयं ।।२७५ ।। (पञ्चा० गा० २२) तत्र ओदन:-कूरम् । जगारीशब्दस्तु सिद्धान्तभाषया गदितत्वाद् अव्याख्येयः । 'खाइम खादिम-भक्तोस(क्तोष)कादि । उक्तं च
भत्तोसं दंताई खजूरं नॉलिकेर-दक्खाई ।
कक्कडिगं-उंबग-फणसाइ बहुविहं खाइमं णेयं ।।२७६ ।। (पश्चा० गा० २२९) 'पाणं'ति पानकं सौवीरादि । उक्तं च
पाणं सोवीर-जवोदगाइ चित्तं सुराइयं चेव ।
आउक्काओ सव्वो कक्कडगजलाइयं चेव ।।२७७।। (पञ्चा० गा० २८८) 'साइमंति खाद्यं दन्तपचनादि । उक्तं च
दंतवणं तंबोलं चित्तं तुलसी-कुहेडगाईयं ।।
महु-पिप्पलि-सुंठाई अणेगहा साइम णेयं ।।२७८ ।। (पञ्चा० गा० २३०) - 'भेसहति भेषजं प्रचुरद्रव्यनिष्पन्नं नागरावलेहादि पथ्यं वा, ‘ओसहति एकद्रव्यमेव, 'वत्थं ति वस्त्रम्, 'पडिग्गहंति पतद्ग्रहेकः पात्रमित्यर्थः । चेवशब्दो दण्डकादिसूचनार्थः । 'रओहरणं ति रजोहरणं-दण्डकदशादिनिष्पन्नमिति भावः, 'कंबलं'ति कम्बलमौर्णिकम् ।। •
१. ला० वस ॥ २. सं० वा० सु० विग्यणिद्दलणु ॥ ३. ला० 'ब्दसूचि ॥ ४. सं० वा० सु० पु० सओसहं ॥ ५. सं० वा० सु० इ ॥ ६. ला० 'दनं कूरं ॥ ७. ला० मं' ति खाद्यं भक्तो ॥ ८. ला० नालिएर ॥ ९. ला० यं च तहा ॥ १०. ला० गाई य॥ ११. ला० 'म होइ॥ १२. ला० हकं पा ||