________________
१९८
साम्प्रतं शेषकृत्यप्रतिपादनार्थं श्लोकषट्रकमाह—
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके
तथा
जहा जहा महाणम्मि आढिया होंति साहुणो । सव्वं सव्वपयत्तेण कुज्जा काव्यं तहा ।।७९।।
यथा यथा ‘महाणम्मि’ महाजने 'आढिय'त्ति आदृताः 'हुति' भवन्ति 'साधवः' यतयः 'सर्वं' समस्तं सर्वप्रयत्नेन' निःशेषप्रयत्नेन कुर्यात् 'कर्तव्यं' कृत्यम् ' तथा ' तेनैव प्रकारेण ।। गुणा बहुमाणेणं वण्णवायं वए फुडं ।
जहा गुणाणुरागेण लोगो मग्गं पवज्जई ।। ८० ।।
‘गुणानां’ क्षान्त्यादिकानाम्, 'बहुमानेन' आन्तरप्रीत्या, 'वर्णवादं' श्लाघाम्, । यथासाधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः ।
तीर्थं पुनाति कालेन, सद्यः साधुसमागमः । । २६६ ।।
साहूण वंदणेणं णास पावं असंकिया भावा ।
फायदा णिज्जर उवग्गहो णाणमाईण । । २६७ ।।
वदेत् 'स्फुटं' प्रकटम्, यथा गुणानुरागेण 'लोक:' जनो 'मार्ग' ज्ञानादिकं प्रतिपद्यते । यतःज च्चिय सुहपडिवत्ती सव्वण्णुमयम्मि होइ पॅरिसुद्धा ।
सच्चिय जायइ बीयं बोहीए तेणणाएण ।। २६८।।
अहापवत्तसुद्धाणं संताणं फासुयाण य । एसणिज्जाण कप्पाणं तिहा वि विहिणा सयं । । ८१ । ।
‘यथाप्रवृत्तशुद्धानां’ यथाप्रवृत्तानि आत्मग्रहाद्यर्थं व्यापारितानि तानि च तानि शुद्धानि च विशुद्धजीविकोत्पादितानि, तेषामशनादिद्रव्याणां यतीनां दानमिति सम्बन्धः । 'सतां' गृहे विद्यमानानां तत्तद्यतकादिगृहीतानां तत्र प्राघूर्णकसमायातसाधुनिमित्तदरिद्रभगिनीश्वरश्रेष्ठिगेहगृहीततैलपलिकाप्रतिदानशक्तिविवर्धिततैलपलिकाप्राप्तदासत्वनारीवद् दोषसम्भवात् । 'फासुयाण यत्ति प्रासुकानां=गतजीवानाम्, ‘एषणीयानां' द्विचत्वारिंशद्दोषविशुद्धानाम्, 'कल्पनीयानां' साधुयोग्यानाम्, 'त्रिधाऽपि' इति मनोवाक्कायशुद्ध्या 'विधिना' विधानेन 'सयं' ति स्वयम् = आत्महस्तेन, 'स्वहस्तेन हि यद्दत्तं तदेव धनिनां धनम्' इति वचनात् ॥
१. सं० वा०सु० काइव्व ॥ २. ला० सर्वादरेण निः ॥ ३. ला० णाण बहुमाणेण व° ॥ ४. सं० वा०सु० डिसुद्धा ||