SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९८ साम्प्रतं शेषकृत्यप्रतिपादनार्थं श्लोकषट्रकमाह— सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके तथा जहा जहा महाणम्मि आढिया होंति साहुणो । सव्वं सव्वपयत्तेण कुज्जा काव्यं तहा ।।७९।। यथा यथा ‘महाणम्मि’ महाजने 'आढिय'त्ति आदृताः 'हुति' भवन्ति 'साधवः' यतयः 'सर्वं' समस्तं सर्वप्रयत्नेन' निःशेषप्रयत्नेन कुर्यात् 'कर्तव्यं' कृत्यम् ' तथा ' तेनैव प्रकारेण ।। गुणा बहुमाणेणं वण्णवायं वए फुडं । जहा गुणाणुरागेण लोगो मग्गं पवज्जई ।। ८० ।। ‘गुणानां’ क्षान्त्यादिकानाम्, 'बहुमानेन' आन्तरप्रीत्या, 'वर्णवादं' श्लाघाम्, । यथासाधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थं पुनाति कालेन, सद्यः साधुसमागमः । । २६६ ।। साहूण वंदणेणं णास पावं असंकिया भावा । फायदा णिज्जर उवग्गहो णाणमाईण । । २६७ ।। वदेत् 'स्फुटं' प्रकटम्, यथा गुणानुरागेण 'लोक:' जनो 'मार्ग' ज्ञानादिकं प्रतिपद्यते । यतःज च्चिय सुहपडिवत्ती सव्वण्णुमयम्मि होइ पॅरिसुद्धा । सच्चिय जायइ बीयं बोहीए तेणणाएण ।। २६८।। अहापवत्तसुद्धाणं संताणं फासुयाण य । एसणिज्जाण कप्पाणं तिहा वि विहिणा सयं । । ८१ । । ‘यथाप्रवृत्तशुद्धानां’ यथाप्रवृत्तानि आत्मग्रहाद्यर्थं व्यापारितानि तानि च तानि शुद्धानि च विशुद्धजीविकोत्पादितानि, तेषामशनादिद्रव्याणां यतीनां दानमिति सम्बन्धः । 'सतां' गृहे विद्यमानानां तत्तद्यतकादिगृहीतानां तत्र प्राघूर्णकसमायातसाधुनिमित्तदरिद्रभगिनीश्वरश्रेष्ठिगेहगृहीततैलपलिकाप्रतिदानशक्तिविवर्धिततैलपलिकाप्राप्तदासत्वनारीवद् दोषसम्भवात् । 'फासुयाण यत्ति प्रासुकानां=गतजीवानाम्, ‘एषणीयानां' द्विचत्वारिंशद्दोषविशुद्धानाम्, 'कल्पनीयानां' साधुयोग्यानाम्, 'त्रिधाऽपि' इति मनोवाक्कायशुद्ध्या 'विधिना' विधानेन 'सयं' ति स्वयम् = आत्महस्तेन, 'स्वहस्तेन हि यद्दत्तं तदेव धनिनां धनम्' इति वचनात् ॥ १. सं० वा०सु० काइव्व ॥ २. ला० सर्वादरेण निः ॥ ३. ला० णाण बहुमाणेण व° ॥ ४. सं० वा०सु० डिसुद्धा ||
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy