SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ साधुप्रतिपत्तिप्ररूपणा धर्मध्यानानुगतं ' मन:' चित्तम् । यत उक्तम् रक्षेदं चित्तसद्रत्नं यस्मादन्तर्धनं परम् । धर्मोऽधर्मः सुखं दुःखं यत्र सर्वं प्रतिष्ठितम् ।। २५५ ।। यदेदं निस्पृहं भूत्वा परित्यज्य बहिर्भ्रमम् । स्थिरं सम्पत्स्यते चित्तं तदा ते परमं सुखम् ।। २५६ ।। भक्ते स्तोतरि कोपान्धे निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं तदा ते परमं सुखम् ।। २५७ ।। १९७ स्वजने स्नेहसम्बद्धे रिपुवर्गेऽपकारिणि । स्यात् तुल्यं ते यदा चित्तं तदा ते परमं सुखम् ।। २५८ ।। शब्दादिविषयग्रामे सुन्दरेऽसुन्दरेऽपि वा । एकाकारं यदा चित्तं तदा ते परमं सुखम् ।। २५९ । । गोशीर्षचन्दनालेपि-वासीच्छेदकयोर्यदा । अभिन्ना चित्तवृत्तिः स्यात् तदा ते परमं सुखम् ।।२६० ।। सांसारिकपदार्थेषु जलकल्पेषु ते यदा । अश्लिष्टं चित्तपद्मं स्यात् तदा ते परमं सुखम् ।।२६१ ।। दृष्टेषूद्दामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा चित्तं तदा ते परमं सुखम् ।। २६२ ।। यदा सत्त्वैकसारत्वादर्थकामपराङ्मुखम् । धर्मेतं भवेच्चित्तं तदा ते परमं सुखम् ।।२६३।। रजस्तमोविनिर्मुक्तं स्तिमितोर्दधिसन्निभम् । निष्कल्लोलं भवेच्चित्तं तदा ते परमं सुखम् ।। २६४ ।। मैत्री - कारुण्य- माध्यस्थ्य-प्र - प्रमोदोद्दाममानसम् । मोक्षैकतानं स्यात् तदा ते परमं सुखम् ।।२६५।। यदा पुनर्मग्रहणं दुष्ट-दुष्टद्विभेदमनसंसूचनार्थमित्युत्तरार्धार्थः । । ७८3० ।। १. ला० °पि च ॥ २. ला० संसारिषु प० । ३. सं० वा० सु० 'ष्टेषु रूपलाव' ॥ ४. ला० ० दधिसम्भवम् ॥ ५. ला० 'मभावनम् ॥ ६. ला० नं तत् । तदा ।। ७. ला० 'नः सूच' ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy