________________
१९६
सविवरण मूलशुद्धि प्रकरण चतुर्थ स्थानके
एग निक्खमणं चेव पणुवीसं वियाहिया । आवस्सगाओं परिसुद्धं किइकम्मं जेहि कीरइ ।। २५१ ।।
किइकम्मं पि करितो न होइ किइकम्मनिज्जराभागी । पणुवीसामण्णयरं साहू ठाणं विराहेंतो ।। २५२ ।। ( आव० नि० गा० १२०३-१२०५)
आवस्सयपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं ।
सो पावइ णिव्वाणं अचिरेण विमाणवासं वा ।। २५३ ।।
'वन्दनकं' द्वादशावर्तम् ५ । 'स्थानस्थितानां' वसत्यादिष्ववस्थितानां 'काले' प्रस्तावे ‘भक्त्या’ अन्तर्वासनया ‘पर्युपासना' क्षणमात्रं मुनिचरणसमीपावस्थानम् ६ ।
"इंताणं”ति आगच्छतां, 'सम्मुखं यानं' प्रत्युद्गमनम् ७ । गच्छतां 'अनुव्रजेत्' तैः सार्धं कियन्मात्रमपि भूभागं गच्छेत् ८ । 'कायेन' शरीरेण 'अष्टधा' अष्टप्रकार: 'एषः ' पूर्वोक्तः 'विनयः ' मुनिभक्तिकरणरूप: 'औपचारिक : ' बाह्यरूप इति श्लोकार्थः । । ७४-७६।।
साम्प्रतमान्तरः । तत्र वाग्विनयप्रतिपादनार्थं सार्धश्लोकमाह—
भासियव्वं हियं वक्त्रं जं परीणामसुंदरं ।
मियं थेवेहिँ वहिँ सहावमहुरं तहा ।।७० ।।
पुव्वं बुद्धीऍ पेहेत्ता भासियव्वं सुहासियं ।। ७८ पू० ।।
‘भाषितव्यं’ जल्पनीयम् 'हितं' श्रेयस्कारि 'वाक्यं' वचनम्, यत् 'परिणामसुन्दरम्' आयतिसुखावहम्, 'मित्तं' परिमितं स्तोकवर्णै: = अल्पाक्षरैः, 'स्वभावमधुरं' श्रवणपेशलम् । तथाशब्दोऽग्रेतनश्लोकसम्बन्धनार्थ: । 'पूर्वं' प्रथमं 'बुद्ध्या' मत्या 'प्रेक्ष्य' पर्यालोच्य भाषितव्यं 'सुभाषितं' निर्दूषणम् । उक्तं च—
बुद्धी rिeऊणं भासेज्जा उभयलोगपरिसुद्धं ।
स- परोभयाण जं खलु ण सव्वहा पीडजणगं तु ।। २५४ । । द्वितीयभाषणक्रिया भिन्नभिन्न लोकत्वादिति सार्धश्लोकार्थः ।।७७-७८ पू० । । साम्प्रतं मनोविनयं श्लोकोत्तरार्धेनाऽऽह
दुट्ठं चित्तं निरुंभेत्ता उदीरे कुसलं मणं ।।७८ उ० ।।
'दुष्टम्' आर्त-रौद्रानुगतं, 'चित्तं' मनः 'निरंभेत्ता' निरुध्य 'उदीरए' उल्लासयेत् 'कुशलं ' १. ला०ता० थेवेहि ॥ २. सं० वा० सु० भासेय ॥ ३. ला० ता० निरुंभित्ता । ४. ला० °रयेत् उल्ला ॥