SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके अहयं तु पुण अहण्णो पाविट्ठो तुम्ह वयणसवणम्मि । ढँकेऊण य कण्णे झड त्ति वोलिंतओ पुव्विं । ३१ नाह ! अणिच्छंतेण वि जमेगवयणं सुयं मए कहवि । तेणऽज्ज जीविओ हं, भवाओ तह चेव निव्विण्णो । ३२ । १८८ ता तुज्झ णमो सामिय!, संपइ तं कुणसु जेण अचिरेण । लंघेत्तु भवअरण्णं खिप्पं वच्चामि सिद्धिउरं । ३३ । I ओ भगवया कया भवणिव्वेयजणणी धम्मदेसणा । तं च सोऊण पडिबुद्धा बहवे पाणिणो। इत्थंतरम्मि समुल्लसंतजीववीरिएणं समुब्भिज्जमाणरोमंचकंचुगेणं समुप्फुल्लंतवयणसयवत्तेणं समुद्दलिज्जंतकम्मजालेणं समुप्पज्जतेचरणपरिणामेणं विण्णत्तं रोहिणियगेणं जहा 'भगवं ! किमहं जोग्गो पव्वज्जाण व ? ति । भगवया भणियं 'सुड्डु जोग्गो' । तेण भणियं 'जइ एवं ता गेहामि पव्वज्जं, परं अत्थि किंचि सेणियराएण सह वत्तव्वं ' । तओ भणियं सेणियरायेणं जहा 'भो महासत्त ! भण निव्वियप्पं जं ते रोयई । तेण भणियं 'जइ एवं तो महाराय ! एसो सो अहं रोहिणेयगो णाम चोरो, जो सवणपरंपराए तुम्हाण वि पयडो चेव, जेण भगवओ एगवयणप्पाण अहरीकयसुरगुरुमइमाहप्पं पि निरत्थीकयं अभयकुमारमहामंतिमइविलसियं, ता भो महाराय ! मं मोत्तूणण अण्णेण केणावि मुहं तुह नगरं, ता देहि संपयं नियसक्खिणो जेण सेमि तं सव्वं दविणजायं, तओ पच्छा सहलीकरेमि पव्वज्जाए मणुयजम्मं ' ति । तओ णिरूवियमभयकुमारस्स वयणं राइणा । उट्ठओ य अभयकुमारो कोऊहल्लेण य पुरलोगो गओ रोहिणियगेणं सह । दरिसि च गिरि-इ-वणनिगुंज- मसाणाइएसु तं सव्वं थवियदव्वं । समप्पियं अभयकुमारेण जं जस्स संतियं तं तस्स त्ति । रोहिणियगो वि परमत्थं साहिऊण णियमाणुसाण ताणि पडिबोहेत्ता समागओ भगवओ समीवे । सेणिया - ऽभयकुमारेहिं विहिज्जर्माणिनिक्खमणमहिमो विहिणा निक्खता संवेगाइसयाओ करेइ उग्गं तवोणुट्ठाणं । अवि य— कयाइ छट्ठाओ पुणऽट्ठमाओ, दुवालसाओ दसमाइयाओ । चउत्थ-आयंबिल - निव्वियाओ, कयाइ मासाओं तहऽद्धमासा | | ३४।। कयाइ दोमास-तिमासियाओ, तुरि (री) य - छम्मासिय- पंचमासा । तवाओ पारेइ तहा पर्वित्तं करेइ गावलिमाइयं पि ।।३५।। एवं कुणंतस्स तवोवहाणं, सीयं सहंतस्स हिमागमम्मि । आयावयंतस्स य गिम्हयाले, छण्णम्मि संचिट्ठयओ य वासे ।। ३६ ।। १. ला० ढक्केऊण ॥ २. ला० झडित्ति ॥ ३. ला० °यणं मए सुयं क ॥ ४. ला० नित्थिण्णो ॥ ५. ला० ° तचारितपरि ॥ ६. ला० इति । ते ॥ ७. सं० वा० सु० 'यं तो महा ॥ ८. ला० रुणुद्धिमा ॥ ९. ला० दरिसेमि ॥ १०. ला० स्वयणं ॥ ११. ला० च गिरि - गिरिणइ ॥ १२. सं० वा० सु० 'महिम १३. ला० ° तो करेइ संवेगाइसओ उग्गं ॥ || १४. सं० वा० सु० 'वित्ति ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy