________________
रौहिणेयककथानकम्
१८७ पुच्छिस्संति, अह णो तो अण्णं किं पि उत्तरं करेस्सामि' । त्ति चिंतिऊण णिरिक्खिया ते तेण, जाव पेच्छइ सव्वे उम्मेस-णिमेसं कुणमाणा मिलाणमल्लदामा पासे य मलाविलसरीरत्तणेण वीयणगहत्था भूमिसंफासकारिणो य । तओ णायं जहा 'सव्वो एस पवंचो' त्ति। तओ ‘उत्तरं किंपि कायव्वं' ति परिभातो पुण वि भणिओ तेणं जहा 'देव ! किमज्ज वि विलंबेजइ ?, किं न पेच्छह सव्वो वि समूसुओ देव-देवीगणो ?' । तओ जंपियं रोहिणियगेणं "जइ एवं तो मए पुव्वभवे दिण्णाई सुपत्तदाणाई, कारावियाइं देवाययणाई, पइट्ठावियाई तेसु वि बिंबाइं, विहियाओ विविहाओ पूयाजत्ताओ, सम्माणिओ सुयण-सयण-बंधुवग्गो, पज्जुवासिया गुरुणो, सुया तस्स सयासाओ धम्मदेसणा, लिहावियाई पुत्थयाई, पालियं सीलं, अत्तसमा सव्वे वि मण्णिया जिया, न जंपियमलियं, परिहरियमदत्तं, जणणिसमाओ मण्णियाओ सव्वाओ वि परजुवईओ, विहिओ संतोसो, भावियाओ भावणाओ अण्णं पि एवंविहं सोहणाणुट्ठाणं मए समायरियं' ति । पडिहारेण भणियं एयं सुंदरं, संपइ असुंदरं पि य साहसु । तेण भणियं ‘ण मए किंचि असोहणं विहियं'। पडिहारेण भणियं 'न एगसब्भावेण जम्मो वोलइ ता जं पि चोरिय-पोरदारियाइयं तं पि निवियप्पं सीसउ' । तेण भणियं 'किमेवंविहेहिं असुहकम्मायारेहिं इत्थ देवलोगे उववजिज्जइ ?'। तओ तेहिं एयमायण्णिऊण साहियं अभयस्स । तेण वि सेणियरायस्स जहा 'देव ! अदिठ्ठचोरो अचोरतुल्लो भवइ, ता जो एवंविहउवाएण वि न नजइ सो कहं चोरो भविस्सइ ?, ता मुच्चउ' । राइणा भणियं 'जइ एवं ता जं तुमं जाणासि तं होउ' त्ति । तओ भवणाओ णिक्कालेऊण मुक्को। रोहिणेयगो वि रायगिहं चेव दद्रूण चिंतिउमाढत्तो 'हंत ! न सोहणो जणओवएसो जओ एगस्स वि भगवा वयणस्स इत्तियं माहप्पं जेण इहलोगे चेव जीवंतओ मुक्को, अण्णहा न नजइ केणई कुमारेण मारिओ हुँतो, परलोगे पुण अवस्सं न सोहणयरं किंपि भविस्सइ, ता ण कजं ईइसेण अणत्थबहुलेण जणगोवएसेणं' । ति चिंतिऊण गओ भगवओ समीवे । तओ वंदिऊण भावसारं थोउमाढत्तो, अवि य'नीसेसजंतुरक्खय ! खयमोहमहानरेंदबलपसर ! पसरंतकेवलण्णाणणायणायाइसब्भाव ! ।।२८।।
भावियसमत्थभावण ! वणगय ! णीसेसदुक्खनलिणीण ।
इण ! भुवणस्स महामह ! महकय ! जिण ! सरण ! रणरहिय ! ।।२९।। जे तुह वयणामयपाणलालसा पाणिणो जए के वि । अणुदियहं ते धण्णा, सफलं चिय जीवियं ताण।३०।
१. सं० वा० सु० `म्मेसं नि । २. ला० पुणो वि ॥ ३. ला० पयट्ठा' ॥ ४. ला० ओ पूया ॥ ५. ला० स्सयासाओ ॥ ६. ला० पोत्थ ॥ ७. ला० जीवा ॥ ८. सं० वा० सु० एवं ॥ ९. ला० पि साह ॥ १०. ला० किंपि ॥ ११. सं० वा० सु० पारदाराइयं ॥ १२. ला० विलोगट्ठाणे उव' || १३. सं० वा० सु० वि एवंविहं चेव ।। १४. सं० वा० सु० ओ उवएसस्स ॥ १५. सं० वा० सुइकेणइ कु॥ १६. सं ० वा० सु० इय भुवः॥