________________
१८६
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके वजेंदनील-मरगय-कक्केयणमाइरयणरासीहिं । दससु वि दिसासु भित्तीविहायआबद्धसुरचावं । २१ । वरपंचवण्णपुप्फोवयाररेहंतभूमितलभागं । मणिकोट्टिमपडिबिंबियभित्तीकयचित्तसंघायं ।।२२।। थंभोलंबियचामर-दप्पणसंघायसोहियमुयारं । जियमयणरूवसमवयउम्मत्तजुवाणसयकलियं ।।२३। नवजुळ्वणोद्धराहिं उब्भडसिंगारजणियसोहाहिं । अच्छरसासरिसाहिं समण्णियं वारविलयाहिं ।२४ मुच्छिज्जमाणवरवेणु-वीणरवमिलियगेयलय-तालं । करणंगहाररेहिरनवरसणच्वंतपिच्छणयं ।।२५। वजंतपडह-मद्दलरवरम्मं सयण-आसणसणाहं । सव्वत्तो विणिवारियदिणयरकिरणावलीपसरं ।२६। वररयणनियरउल्लसियकिरणपहयंधयारपब्भारं । किं बहुणा भणिएणं?, तियसविमाणं व पच्चक्खं ।२७।
__तओ अभयकुमारेण मजं पाइऊण मत्तो समाणो सोविओ तत्थ पल्लंकोवरि देवदूसंतरिओ सो रोहिणेयगचोरो । खणंतरेण य मयविगमे पडमवणेऊण जाव समुट्ठिओ समाणो दिसालोयं करेइ ताव पेच्छइ तं तारिसमदिठ्ठउव्वं रिद्धिसमुदयं । इत्थंतरम्मि य अभयकुमारसिक्खविएहिं भणियं तेहिं नर-नारीगणेहिं, अवि य 'जय जय नंदा जय जय भद्दा जय नंदा भदं ते, अजियं जिणाहि सत्तुवगं, जियं पालयाहि भिच्चवगं, जियविग्यो इव निवसाहि देव ! नियविमाणमज्ञ, अम्हाणं तुमं सामिओ, तुज्झ अम्हे किंकरा, तुमं देवो उप्पण्णो । ता अणुभुंजाहि एयाओ अच्छराओ, एयाओ रयणरासीओ, इमं विमाणं, इमे य पंचप्पयारे भोए'त्ति । एवमायण्णिऊण जाव चिंतेइ ‘हंत ! किमहं देवो समुप्पण्णो ?' ताव समुवट्ठियं पेच्छणयं। जावाऽऽढत्तो समहत्थो ताव सुवण्णमयदंडधारिणा भणियं एगेणं पुरिसेणं 'अरे ! किमेयमाढत्तं ?' । तेहिं भणियं 'णियपहुपुरओ णियविण्णाणदरिसणं'। तेण भणियं 'दरिसेह, परं देवलोगायारंकारेजउ देवो' । तेहिं भणियं केरिसमायारं ?' । तेण भणियं 'किमेत्तियं पि वीसरियं ?, जओ जो देवलोगे समुप्पज्जइ सो पुत्वभवकयनियसुकयदुकयनिवेयणाणंतरं देवलोगरिद्धिं उवभुंजई' । तेहिं भणियं 'सच्चं, सामिसमागम-णाणंदसमूसुयमणाण विसुमरियमेयं ति, ता पसीयउ अजो !, कारवेजउ देवलोगट्टिई देवो जेण अम्हे णियणिओगमणुचिट्ठामो' । तओ भणिओ तेण रोहिणेयगो जहा 'देव ! पसायं काऊण साहेइ पुवकयं जेण पच्छा देवलोगरिद्धिमुव जह' । तओ चिंतियं तेण जहा 'हंत ! किमेयं एवमेव सच्चं ?, किं वा मम वियाणणत्थं मइमाहप्पदुल्ललिय अभयकुमारमंतिविलसियं ? ति, जइ सच्चं तो कहेजमाणे वि ण दोसो, अह पवंचो तो कहिज्जमाणे गरुओ अणत्थो, ता कहमेयं जाणियव्वयं ?'। ति चिंतेमाणस्स सुमरियं तं कंटयावणयणकाले कण्णपविलृ देवसरूवपडिवायगं भगवओ वयणं। तओ परिभावियं जहा 'जइ तं भगवया वक्खाणियं देवसरूवं मिलइ ता सव्वं सच्चं साहेस्सामि जमेए
___१. ला० ‘टपुव्वं ॥ २. सं० वा० सु० ओ, रय' || ३. ला० एयमा' || ४. ला० कारविजउ॥ ५. ला० व्ववकय ॥ ६. सं० वा० सु० सव्वं, सा ॥ ७. ला० गमाणंदसमू सुयाणं विसु ॥ ८. ला० गविभूइमु ।। ९. सं० वा० सु० णे गुरुओ अ ॥ १०. सं० वा० सु० तं ॥