________________
रौहिणेयककथानकम्
१८५ मुसेजइ ?'। तेण भणियं जहा 'देव ! किमहं करोमि जओ दिट्ठो वि सो चोरो ण घेत्तुं पारियइ, विजुक्खित्तकरणेण गेहाओ गेहं गंतूण पागाराओ णिग्गच्छइ, वयं तु मग्गेण जाव तयणुमग्गेण लग्गामो ताव सो न नजइ कत्थइगओ ?' त्ति, सुव्वइ य सवणपरंपराए जह अत्थि महाचोरो रोहिणीओ णाम, न य अम्हेहिं दिह्रो णाओ वा, ता देव ! अण्णस्स कस्सइ समप्पेहि दंडवासियत्तणं, अहं पुण अणेगोवाएहिं पि ण सक्केमि तं चोरं घेत्तुं' ति । तओ निरूवियं अभयकुमारस्स वयणं राइणा । अभयकुमारेण वि सिक्खविओ दंडवासिओ जहा 'दिवसओ चाउरंगिणीसेण्णं पउणीकाऊण तं च चोरं णगरे पविलृ णाउं बाहिं सव्वणगरं चाउरंगबलेण वेढित्ता अप्पमत्तेहिं होयव्वं जोहे तज्जिऊण अब्भंतरे हक्केयव्वो, तओ पच्छा जया विजुक्खित्तकरणं दाउं भूमीए निवडइ तया सिग्धं गहेयव्वो' ।
तलारेण वि एगम्मि दिणे सव्वं तहेव पउणीकयं । तेण वि तम्मि दिवसे गामंतरगएण तं ण णायं। अयाणमाणो य पविठ्ठो णगरमज्झे, जाव तहेव गहिओ, बंधेऊण समप्पिओ सेणियरायस्स । तेण वि अइकोहाहिभूएण वज्झो समाणत्तो । तओ भणियमभयकुमारमहामंतिणा जहा 'देव ! ण एस सलोद्दो गहिओ जेण णिव्वियारं निग्गहेजइ, अवियाणियसरूवो चोरो वि रायउत्तो गणेज्जई' । सेणिएण भणियं 'ता किं किजउ ?' । अभयकुमारेण भणियं 'वियारेऊण णिग्गहेजह' । तओ पुच्छिओ सेणिएण जहा 'को तुमं ?, कत्तो वा समागओ ?, भवसि वा तुमं रोहिणेयगो ?' । तेण वि णियणामासंकिएण भणियं जहा 'अहं सालिग्गामवत्थव्वगो दुग्गचंडाहिहाणो णाम कोडुबिओ, पओयणवसेण एत्थाऽऽगओ, पेच्छणयलोभेण ठिओ एगत्थ देवउले महँई रयणिं, तओ जाव गिहाभिमुहं वच्चामि ताव हक्किओ दंडवासियपुरिसेहिं, तओ भएण करणं दाऊण जाव सालाओ निग्गच्छामि ताव गहिओ तुम्ह पुरिसेहिं, बंधेत्ता य आणीओ एत्थ, संपयं देवो पमाणं' ति । तओ गोत्तीए धराविऊण पेसिओ तत्थ तप्पउत्तिजाणणत्थं एगो पुरिसो। जाव तेण पुट्ठो गामो ताव सो सव्वो वि 'रोहिणिएण पण्णविओ' त्ति काऊण भणइ जहा 'अत्थि इत्थ क्थव्वओ दुग्गचंडो कोडुबिओ परं गामं गओ' त्ति । आगंतूण य तेण णरेण सव्वमक्खायमभयस्स । तओ चिंतियमभयकुमारेण जही ‘एस ण सम्मं जाणेज्जइ, अदिठ्ठचोरो य राया भवइ, ता उवाएण जाणेयव्वो' त्ति पउणीकयं महाविमाणाणुकारिरिद्धिविच्छड्डेणं एगं सत्तभूमियं भवणं,
___ अवि यदेवंगदेवदूसाइविविहवत्थेहिँ जणियल्लोयं । मोत्तियमालापेरंतविविहवररयणथवइल्लं ।।२०।।
१. सं० वा० सु० करेमो ॥ २. ला० "णियगो नाम ॥ ३. ला० 'प्पइ(ह)दं ॥ ४. ला० र नयरमज्झे प ॥ ५. ला० "व्वं ति, जोहे ॥ ६. ला० ‘ण य स ॥ ७. ला० 'लोत्तो ॥ ८. सं० वा० सु० हुई रयणी ॥ ९. सं० वा० सु० ओ, संप ॥ १०. ला० 'त्तिवियाणणत्थं ॥ ११. ला० "त्थव्वो दु ॥ १२. ला० 'हा न एस सम्मं ॥ १३. ला० "ल्लोवं ॥