SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके तो भणइ मुणिवरेंदो जलहरगंभीरमहुरणिग्घोसो । 'जइ कोउगं' महंतं सुणसु महाभाग ! उवउत्तो ।११४। गोलाय असंखेजोऽसंखनिगोओ यगोलओभणिओ। एक्केक्कम्मि णिगोए अणंतजीवा मुणेयव्वा'।११५/ इच्चाइ वित्थरेणं वक्खाए सूरिणा सहस्सक्खो । सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ।।११६। "भगवं! अणासगमहं काउं इच्छामि वुड्भावाओ। तामह केत्तियमाउं ?' साहेहि जहट्ठियं णाउं' ।।११७।। तोसुयणाणेण गुरू उवउत्ता जाव ताव वढंति । दिवसा पक्खा मासा वासा वासस्सया पलिया ।।११८।। अयरा उ दुण्णि तस्सा-ऽऽउमाणमवलोइऊण तो सूरी ।। सविसेसुवओगाओ जाणइ ‘वजाउहो एसो' ॥११९॥ 'इंदो भवं' ति सूरीहिं जंपिए ललियकुंडलाहरणो । जाओ णियरूवेणं पुरंदरो तक्खणं चेव ।।१२० ।। भूलुलियभाल-करयल-जाणू रोमंचकंचुइज्जतो । भत्तिभरणिब्भरंगो पणमइ सूरीण पेयकमलं ।।१२१। “अइसंकिलिठ्ठदूसमकाले वितए जिणागमो जेण । धरिओ गुणगणभूसिय ! तुज्झ णमो होउ मुणिणाह ! ॥१२२ ।। णिरइसए वि हु काले णाणं विप्फुरइ निम्मलं जस्स । विम्हावियंतियलोक्कं तस्स णमो होउ तुह सामि !॥१२३॥ जेणोण्णई तए पवयणस्ससंघस्स कारणे विहिया । अच्चब्भुयचरिएणं पयपउमं तस्स तुह नमिमो'।१२४॥ इय थोऊण सुरिंदो सुमरंतो सूरिनिम्मलगुणोहं । आयासेणुप्पइउं पत्तो सोहम्मकप्पम्मि ।।१२५।। सूरी वि य कालेणंजाणेत्ता णिययआउपरिमाणं । संलेहणं विहेउं अणसणविहिणा दिवं पत्तो ।।१२६।। [कालकाचार्यकथानकं समाप्तम् । २२.] इति श्लोकार्थः ।। ६१।। यद्येवं न किमप्यसौ विशिष्टप्रयोजनं साधयिष्यत्यल्पत्वाद् निरतिशयत्वाच्च इत्यारेकापनोदार्थं श्लोकमाह पेयमेगं पि एयस्स भवणिव्वाहयं भवे । इत्तोऽणंता जओ सिद्धा सुव्वंते जिणसासणे ।। ६२।। 'पदं' वाक्यम्, ‘एकमपि' अद्वितीयमपि, ‘एतस्य' आगमस्य, 'भवनिर्वाहक' संसार १. ला० जा, असंखणिग्गोयगो ॥ २. ला० रा वि दोण्णि ॥ ३. ला० पइक' ॥ ४. ला० 'यतेलोकं ॥ ५. ला० पयमेकं पि०। ता० पयं एवं पि ॥ ६. ला० एत्तो० ता० तत्तो ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy