________________
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके तो भणइ मुणिवरेंदो जलहरगंभीरमहुरणिग्घोसो । 'जइ कोउगं' महंतं सुणसु महाभाग ! उवउत्तो ।११४। गोलाय असंखेजोऽसंखनिगोओ यगोलओभणिओ। एक्केक्कम्मि णिगोए अणंतजीवा मुणेयव्वा'।११५/ इच्चाइ वित्थरेणं वक्खाए सूरिणा सहस्सक्खो । सविसेसणाणजाणणणिमित्तमह पुच्छए पुण वि ।।११६।
"भगवं! अणासगमहं काउं इच्छामि वुड्भावाओ।
तामह केत्तियमाउं ?' साहेहि जहट्ठियं णाउं' ।।११७।। तोसुयणाणेण गुरू उवउत्ता जाव ताव वढंति । दिवसा पक्खा मासा वासा वासस्सया पलिया ।।११८।।
अयरा उ दुण्णि तस्सा-ऽऽउमाणमवलोइऊण तो सूरी ।।
सविसेसुवओगाओ जाणइ ‘वजाउहो एसो' ॥११९॥ 'इंदो भवं' ति सूरीहिं जंपिए ललियकुंडलाहरणो । जाओ णियरूवेणं पुरंदरो तक्खणं चेव ।।१२० ।। भूलुलियभाल-करयल-जाणू रोमंचकंचुइज्जतो । भत्तिभरणिब्भरंगो पणमइ सूरीण पेयकमलं ।।१२१।
“अइसंकिलिठ्ठदूसमकाले वितए जिणागमो जेण । धरिओ गुणगणभूसिय ! तुज्झ णमो होउ मुणिणाह ! ॥१२२ ।। णिरइसए वि हु काले णाणं विप्फुरइ निम्मलं जस्स ।
विम्हावियंतियलोक्कं तस्स णमो होउ तुह सामि !॥१२३॥ जेणोण्णई तए पवयणस्ससंघस्स कारणे विहिया । अच्चब्भुयचरिएणं पयपउमं तस्स तुह नमिमो'।१२४॥ इय थोऊण सुरिंदो सुमरंतो सूरिनिम्मलगुणोहं । आयासेणुप्पइउं पत्तो सोहम्मकप्पम्मि ।।१२५।। सूरी वि य कालेणंजाणेत्ता णिययआउपरिमाणं । संलेहणं विहेउं अणसणविहिणा दिवं पत्तो ।।१२६।।
[कालकाचार्यकथानकं समाप्तम् । २२.] इति श्लोकार्थः ।। ६१।।
यद्येवं न किमप्यसौ विशिष्टप्रयोजनं साधयिष्यत्यल्पत्वाद् निरतिशयत्वाच्च इत्यारेकापनोदार्थं श्लोकमाह
पेयमेगं पि एयस्स भवणिव्वाहयं भवे ।
इत्तोऽणंता जओ सिद्धा सुव्वंते जिणसासणे ।। ६२।। 'पदं' वाक्यम्, ‘एकमपि' अद्वितीयमपि, ‘एतस्य' आगमस्य, 'भवनिर्वाहक' संसार
१. ला० जा, असंखणिग्गोयगो ॥ २. ला० रा वि दोण्णि ॥ ३. ला० पइक' ॥ ४. ला० 'यतेलोकं ॥ ५. ला० पयमेकं पि०। ता० पयं एवं पि ॥ ६. ला० एत्तो० ता० तत्तो ॥