SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ रौहिणेयककथानकम् १८३ निस्तारकम्, “भवे''त्ति भवति-जायते, रोहिणेयकादीनामिव । हेतुमाह 'इत्तो'त्ति अत: अस्मादागमादिति सम्बध्यते। 'अनन्ता:' सङ्ख्यातीता:, 'यत:' यस्मात्, 'सिद्धा:' क्षीणनिःशेषकर्मांशा: प्राणिन इति गम्यते, 'श्रूयन्ते' समाकर्ण्यन्ते, 'जिनशासने' अर्हद्दर्शने । उक्तं च एकमपि तु जिनवचनाद्यस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ता: सामायिकमात्रपदसिद्धाः ।।२२७।। इति श्लोकाक्षरार्थः ।।६२ ।। भावार्थस्तु रौहिणेयककथानकादवसेयस्तच्चेदम् [२३. रौहिणेयककथानकम्] अत्थित्थ जंबुदीवे भारहवासस्स मज्झखंडम्मि । जणवयगुणाण ठाणं णामेणं जणवओ मगहा ॥१॥ तत्थऽत्थि सयलतियलोयपायडं तियसणयरसंकासं । रम्मत्तणमाईहिं रायगिहं णाम वरणगरं ।।२।। तत्थ निहयारिवग्गो सिरिवीरजिणिंदपयकमलभसलो । उत्तमसम्मत्तधरो णामेणं सेणिओ राया ।।३॥ णिज्जियरइरूवाओ दुण्णि पहाणाओं तस्स भजाओ। णामेण सुणंदा-चेल्लणाओ गुणरयणरासीओ।४। तत्थऽत्थि सुणंदाए सुबुद्धिमाहप्पविजियतियसगुरू । णीसेसगुणणिहाणं अभयकुमारो त्ति णाम सुओ इओ य तम्मि चेव णयरे अत्थि वेभारगिगूिढगुहागिहगब्भकयणिवासो लोहखुरओ णाम चोरो। जो य, रुद्दो खुद्दो कुरो भीमो साहस्सिओ पयंडो य । णिच्चजियघायणरओ लोहियपाणी महापावो ।।६।। महु-मज-मंससत्तो परमहिलारूयवसणगयचित्तो । वीसत्थमित्तदुहगो परवंचणबहुपवंचेल्लो ।।७।। रायगिहे नगरम्मिं बहुऊसव-पसव-विद्धि-वसणेसु । मत्त-प्पमत्त-वक्खित्त-सुत्त-पवसंतसत्ताणं ॥८॥ लहिऊणं छिद्दाइं हरइ धणं पाणिणो विणासेउं । चोरिक्कयाएँ चेव य अणवरयं कप्पए वित्तिं ।।९।। तस्स य रोहिणिणामेण भारिया तीए कुच्छिसंभूओ । पिउणो गुणेहिँ तुल्लो अत्थि सुओ णाम रोहिणिओ॥१०॥ अह अण्णया कयाई संपत्ते मरणकालसमयम्मि । लोहखुरेणं भणिओ णियपुत्तो एरिसं वयणं ।।११॥ 'जइ कुणसि मज्झ वयणं उवएसं किंपि तो पयच्छामि' । पुत्तेण वि पडिभणिओ भण ताय ! जमभिमयं तुज्झ॥१२॥ जम्हा हु जम्मदाई गुरू य देवो ममं तुमं ताय ! । तुम्हाएसमकाउं कस्सऽण्णस्सा करेस्सामि ?' ।।१३।। १. सं० वा० सु० कं भवति ॥ २. ला० एत्तो त्ति ॥ ३. ला० लतइलो ।। ४. सं० वा० सु० रिगुहागृढगभ ॥ ५. सं० वा० सु० विद्धिसदणेसु ।। ६. ला० तुम्ह ॥ ७. ला० वो तुमं ममं ता॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy