________________
रौहिणेयककथानकम्
१८३ निस्तारकम्, “भवे''त्ति भवति-जायते, रोहिणेयकादीनामिव । हेतुमाह 'इत्तो'त्ति अत: अस्मादागमादिति सम्बध्यते। 'अनन्ता:' सङ्ख्यातीता:, 'यत:' यस्मात्, 'सिद्धा:' क्षीणनिःशेषकर्मांशा: प्राणिन इति गम्यते, 'श्रूयन्ते' समाकर्ण्यन्ते, 'जिनशासने' अर्हद्दर्शने । उक्तं च
एकमपि तु जिनवचनाद्यस्मानिर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ता: सामायिकमात्रपदसिद्धाः ।।२२७।। इति श्लोकाक्षरार्थः ।।६२ ।। भावार्थस्तु रौहिणेयककथानकादवसेयस्तच्चेदम्
[२३. रौहिणेयककथानकम्] अत्थित्थ जंबुदीवे भारहवासस्स मज्झखंडम्मि । जणवयगुणाण ठाणं णामेणं जणवओ मगहा ॥१॥ तत्थऽत्थि सयलतियलोयपायडं तियसणयरसंकासं । रम्मत्तणमाईहिं रायगिहं णाम वरणगरं ।।२।। तत्थ निहयारिवग्गो सिरिवीरजिणिंदपयकमलभसलो । उत्तमसम्मत्तधरो णामेणं सेणिओ राया ।।३॥ णिज्जियरइरूवाओ दुण्णि पहाणाओं तस्स भजाओ। णामेण सुणंदा-चेल्लणाओ गुणरयणरासीओ।४। तत्थऽत्थि सुणंदाए सुबुद्धिमाहप्पविजियतियसगुरू । णीसेसगुणणिहाणं अभयकुमारो त्ति णाम सुओ
इओ य तम्मि चेव णयरे अत्थि वेभारगिगूिढगुहागिहगब्भकयणिवासो लोहखुरओ णाम चोरो। जो य, रुद्दो खुद्दो कुरो भीमो साहस्सिओ पयंडो य । णिच्चजियघायणरओ लोहियपाणी महापावो ।।६।। महु-मज-मंससत्तो परमहिलारूयवसणगयचित्तो । वीसत्थमित्तदुहगो परवंचणबहुपवंचेल्लो ।।७।। रायगिहे नगरम्मिं बहुऊसव-पसव-विद्धि-वसणेसु । मत्त-प्पमत्त-वक्खित्त-सुत्त-पवसंतसत्ताणं ॥८॥ लहिऊणं छिद्दाइं हरइ धणं पाणिणो विणासेउं । चोरिक्कयाएँ चेव य अणवरयं कप्पए वित्तिं ।।९।।
तस्स य रोहिणिणामेण भारिया तीए कुच्छिसंभूओ ।
पिउणो गुणेहिँ तुल्लो अत्थि सुओ णाम रोहिणिओ॥१०॥ अह अण्णया कयाई संपत्ते मरणकालसमयम्मि । लोहखुरेणं भणिओ णियपुत्तो एरिसं वयणं ।।११॥
'जइ कुणसि मज्झ वयणं उवएसं किंपि तो पयच्छामि' ।
पुत्तेण वि पडिभणिओ भण ताय ! जमभिमयं तुज्झ॥१२॥ जम्हा हु जम्मदाई गुरू य देवो ममं तुमं ताय ! । तुम्हाएसमकाउं कस्सऽण्णस्सा करेस्सामि ?' ।।१३।।
१. सं० वा० सु० कं भवति ॥ २. ला० एत्तो त्ति ॥ ३. ला० लतइलो ।। ४. सं० वा० सु० रिगुहागृढगभ ॥ ५. सं० वा० सु० विद्धिसदणेसु ।। ६. ला० तुम्ह ॥ ७. ला० वो तुमं ममं ता॥