________________
१८०
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके
गुरुं, किमहं वियाणामि ?' । तेहिं भणियं 'मा एवं कहेहि, न तुज्झ अकहिऊण वच्वंति' । तओ सिज्जायरेण भिउडिभासुरं वयणं काऊण भणिया “ अरे रे दुट्ठसेहा ! ण कुणह गुरूण आणं, चोइज्जंता वि न पडिवज्जह सारण - वारणाईणि, सारणाइविरहियस्स आयरियस्स महंतो दोसो । जओ भणियमागमे—
जह सरणमुवगयाणं जीवाण णिकिंतए सिरे जो उ । एवं पूरणियाणं आयरिओ असारओ गच्छे । । २२३ । । जहाए वि लिहंतो न भद्दओ सारणा जहिं णत्थि । डंडेण वि ताडेंतो स भद्दओ सारणा जत्थ ।। २२४ ।।
सारणमाइविउत्तं गच्छं पि य गुणगणेण परिहीणं । परिवत्तणावग्गो चइज इह सुत्तविहिणा उ । । २२५ । ।
1
तुभे यदुव्विणीया 'आणाए अवट्टमाण' त्ति काऊण परिचत्ता । ता पावा ! ओसरह मम दिट्ठीपहाओ, अण्णा भणेस्सह—ण कहियं ति” । तओ भीया सेज्जायरं खमावेत्ता भणति । अवि य— “दंसेहि एगवारं अम्ह गुरू जेण तं पसाएउं । आणाणिद्देसपरा जावज्जीवइ वट्टामो ॥९७॥ किंबहुना ? सूरीणं संपइ हियइच्छियं करेस्सामो ।
तो कुणसु दयं सावय ! सोहेहि 'कहिं गया गुरुणो ?” ९८।
तओ 'सम्मं उवट्ठिय'त्ति नाऊणं कहिय सब्भावं पेसिया तत्थ । गच्छंतं च साहुवंदं लोगो पुच्छइ ‘को एस वच्चइ ?' । ते भांति 'कालगसूरी' । सुयं च सवणपरंपराए सागर चंदेण सूरिणा पियामहागमणं । पुच्छिओ कालगसूरी 'अज्जय ! किं मम पियामहो समागच्छइ ?' । तेण भणियं 'अम्हेहि वि समायण्णियं । तओ अण्णम्मि दिने तयणुमग्गलग्गं पत्तं साहुवंदं । अयं सागरचंदेण । तेहिं भणियं 'उवविसह तुब्भे, साहुणो चेव एए, गुरुणो उण पुरओ समागया' । आयरिएण भणियं 'ण को वि इत्थाऽऽगओ खडेक्करमेगं मोत्तूण' । इत्थंतरम्मि समागया वियारभूमीओ कालगसूरिणो । अब्भुट्टिया य पाहुणगसाहुवंदेण । सागरचंदेण भणियं 'किमेयं ?' । साहूहिं भणियं 'भगवंतो कालगसूरिणो एए' त्ति । तओ लज्जिएण अट्ठा खामिया, बहुं च झूरिउमाढत्तो । गुरूहिं भणियं ' मा संतप्प, न तुज्झ भावदोसो, किंतु पमादोसो ।
अण्णया य वालुयाए पत्थयं भरावेत्ता एगत्थ पुंजाविओ, पुणो वि भराविओ, पुणो वि
१. ला० एवं सारणियाणं ॥ २. सं० वा० सु० 'विहणाओ । ३. सं० वा० सु० 'साहेउं ॥ ४. 'वाय चिट्ठामो || ५. सं० वा०सु० साहेह क' ।। ६. ला० 'चंदसू' ।। ७. सं० वा० सु० 'अम्हेहिं समा ॥ ८. सं० वा० सु० 'यस्स | अ ||