________________
कालकाचार्यकथानकम्
१७९ वक्खाणावेसु' । तेण भणियं 'न विसमपयत्थमवगच्छामि' (ग्रन्थागू ४०००) । तओ समाढत्तो वक्खाणेउं 'तत्ति (?त्तं) धम्मह किं न चिंतेह ?' इच्चाइ । अत्राऽन्तरे भणितं कालिकाचार्य: 'नास्ति धर्मः प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् खरविषाणवदिति । उक्तं च
प्रत्यक्षेण ग्रहोऽर्थस्य निश्चितेन प्रशस्यते ।
तदभावेऽनुमानेन वचसा तद्ध्यतिक्रमः ।।२२१।। न तु प्रत्यक्षादिना प्रमाणेनाऽसौ गृह्यत इत्यलं तद्विषययत्नेन' । 'अव्वो ! पियामहाणकारी को वेस खडेक्करो मण्णमाणेण भणियं सागरचंदेण "तत्र यदुक्तं नाऽस्ति धर्मस्तत्र प्रतिज्ञापदयोर्विरोधं प्रकटमेव लक्षयाम:' नाऽस्ति चेद् धर्म इति कथम् ?, धर्म इति चेद् नास्तीति कथम् ? । अथ परैर्धर्मस्याभ्युपगतत्वादेवमुच्यते तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवत: प्रमाणमप्रमाणं वा ? । यदि प्रमाणम्, सिद्धं न: साध्यम् । अथाऽप्रमाणं तर्हि स एव दोषः । यच्चोक्तं प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् तदप्यसद्, यतः कार्यद्वारेणाऽपि धर्मा-ऽधर्मों प्रत्यक्षेण गृह्यते इति । उक्तं च
धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्धनं, धर्मेणैव भवन्ति निर्मलयशो-विद्या-ऽर्थसम्पच्छ्रियः । कान्ताराच्च महाभयाच्च सततं धर्मः परित्रायते,
धर्मः सम्यगुपासितो भवति हि स्वर्गा-ऽपवर्गप्रदः ।।२२२।। अन्यच्चनियरूवोहामियखयरराय-मयण व्व के वि दिसंति । मंगुलरूवा अण्णे पुरिसा गोमाउसारिच्छा ।।९०। परिमुणियासेससमत्थसत्थसुरमंतिविब्भमाके वि ।अण्णाणतिमिराच्छण्णाअण्णे अंधव्व वियरंति।९१। संपत्ततिवग्गसुहा एगे दीसंति जणमणाणंदा । परिवज्जियपुरिसत्था उब्वियणेज्जा विसहर व्व ।।१२।। धरियधवलायवत्ता बंदियणोग्घुट्ठपयडमाहप्पा । वच्चंति गयारूढा, अण्णे धावंति सिं पुरओ ।।९३।। पणइयणपूरियासा निम्मलजसभरियमहियलाभोगा । अण्णे उ कलंकेल्लापोट्टे पि भरंति कह कह वि।९४। अणवरयं देंताण वि वड्डइ दव्वं सुयं व केसिंचि। अण्णेसिमदेंताण वि घेप्पइ णरणाह-चोरेहि।९५। इय धम्मा-ऽधम्मफेलं पच्चक्खं जेण दीसए साहु । मोत्तूणमहम्मं आयरेण धम्म चिय करेसु ।९६।
इओ य ते दुट्ठसीसा पभाए आयरियमपेच्छमाणा इओ तओ गवेसणं कुणंता गया सेज्जायरसमीवं। पुच्छिओ य जहा ‘सावय ! कहिं गुरुणो ?' । तेण भणियं 'तुब्भे चेव जाणह णियं
१. सं० वा० सु० तत्थि धम्मह (?) ॥ २. ला० 'द्वारेण प्रत्यक्षेण धर्मा-धर्मां गृह्यते ॥ ३. ला० रनाहम ॥ ४. ला० एक्के ॥ ५. सं० वा० सु० लाइव ॥ ६. ला० धाविती ॥