________________
१७८
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके
यत उक्तमागमे
छट्ठ-ऽट्ठम-दसम-दुवालसेहिँ मास-ऽद्धमासखवणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ।।२१६ ।। गुरुआणाभंगाओ रणे कटुं तवं पि काऊण । तह वि हु पत्तो नरगं सो कूलयवालओ साहू ।।२१७ ।। गुरुआणाइक्कमणे आयावेतो करेइ जइ वि तवं ।
तह वि न पावइ मोक्खं पुव्वभवे दोवई चेव ।।२१८।।"
एवं पि भणिया ते ण मुंचंति दुन्विणीययं, ण करेंति गुरुवयणं, न विहिंति पडिवत्तिं, जपंति उल्लुंठवयणाई, कुणंति सेच्छाए तवं, आयरंति णिययाभिप्पारण सामायरिं । तओ गुरुणा चिंतियं
'तारिसा मम सीसा उ जारिसा गलिग:भा । गलिगद्दभे चइत्ता णं दढं गेण्हइ संजमं ।।८९। तथा
छंदेण गओ छंदेण आगओ चिट्ठए य छंदेण ।
छंदे ये वट्टमाणो सीसो छंदेण मोत्तव्वो ।।२१९।। ता परिहरामि एए दुविणीयसीसे' । तओ अण्णम्मि दिणे रयणीए पसुत्ताणं साहिओ सेजायरस्स परमत्थो जहा 'अम्हे नियसिस्ससिस्साणं सागरचंदसूरीणं पासे वच्चामो, जइ कहवि आउट्टा णिब्बंधेण पुच्छंति तओ बहु खरंटिऊण भेसिऊण य साहेजसु' । ति भणिऊण णिग्गया। पत्ता य अणवरयसुहपयाणएहिं तत्थ, पविट्ठा निसीहियं काऊण । 'थेरो को वि अजओ' त्ति काऊण अवज्जाए,
अप्पुव्वं द₹णं अब्भुट्ठाणं तु होइ कायव्वं ।
साहुम्मि दिट्ठपुव्वे जहारिहं जस्स जं जोगं ।।२२०।। इति सिद्धतायारमसुमरेऊण न अब्भुट्ठिओ सागरचंदसूरिणा । वक्खाणसमत्तीए य णाणपरीसहमसहमाणेण पुच्छ्यिं सागरचंदेण ‘अजया ! केरिसं मए वक्खाणियं ?' । कालयसूरीहिं भणियं 'सुंदरं' । तओ पुणो वि भणियं सागरचंदसूरिणा ‘अजय ! पुच्छेहि किं पि'। कालगसूरीहिं भणियं 'जइ एवं तो वक्खाणेह अणिच्चयं'। सागरचंदेण भणियं 'अण्णं विसमपयत्थं
१. ला. दहा ।। २. ला० अ ।। ३. ला० 'यसिस्से ॥ ४. सं० वा० सु० पयाणेहिं ।। ५. सं० वा० सु० "च्छिया सा॥