SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७७ कालकाचार्यकथानकम् जओ भणियमागमे जहा णं भगवं महावीरे वासाणं सवीसइराए मासे विइक्वंते वासावासं पजोसवेइ, तहा णं गणहरा वि। जहा णं गणहरा तहा णं गणहरसीसा वि । जहा णं गणहरसीसा तहा णं अम्ह गुरुणो वि । जहा णं अम्ह गुरुणो तहा णं अम्हे वि वासावासं पजोसवेमो, नो तं रयणिमइक्कमिजा" । राइणा भणियं 'जइ एवं तो चउत्थीए हवइ ?' । सूरीहिं भणियं ‘एवं होउ णत्थित्थ दोसो, जओ भणियमागमे-आरेणावि पजोसवेयव्वमिति । तओ हरिसवसुप्फुल्ललोयणेण जंपियं राइणा 'भगवं ! महापसाओ, महंतो अम्हाणमणुग्णहो, जओ मम अंतेउरियाणं पव्वोववासपारणए साहूणं उत्तरपारणयं भवेस्सई' । तओ गिहे गंतूण समाइट्टाओ अंतेउरियाओ 'तुम्हाणममावासाए उववासो होही, पारणए य साहूणं उत्तरपारणयं भवेस्सइ, ता तत्थ अहापवत्तेहिं भत्त-पाणेहिं साहुणो पडिलाहेह' । जओ भणियमागमे पहसंत-गिलाणेसु य आगमगाहीसु तह य कयलोए । उत्तरवारणगम्मी दाणं तु बहुफ(प्फ)लं होइ ।।२१४।। पज्जोसवणाए अट्ठमं ति काऊण पाडिवए उत्तरपारणयं भवइ । तं च दद्दूण तम्मि दिणे लोगो वि साहूणं तहेव पूयं काउमाढत्तो । तप्पभिई मरहट्ठविसए समणपूयालओ णाम छणो पवत्तो । एवं च कारणेण कालगायरिएहिं चउत्थीए पजोसवणं पवत्तियं समत्थसंघेण य अणुमन्नियं ।। तथा चावाचि कारणिया य चउत्थी चेइय-जइसाहुवासणनिमित्तं । उद्दिसिय सालवाहण पयट्टिया कालियऽजेण ।।२१५।। जतव्वसेण य पक्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमोत्ताणि पुण्णिमाए त्ति । एवंविहगुणजुत्ताण वि कालयसूरीणं कालंतरेण विहरमाणाणं कम्मोदयवसेणं जाया दुन्विणीया सीसा। तओ चोइया सूरीहिं । तहा वि ण किंचि पडिबजंति । तओ पुणो वि भणिया जहा “भो भो महाणुभावा ! उत्तमकुलसंभवा महापुरिसा ! इंदाईण वि दुलहं लद्धं सामण्णमकलंकं ।८७। एवमविणीययाए गुरुआणाइक्कम विहेऊण । दुक्करतवचरणमिणं मा कुणह णिरत्थयं वच्छ ! । ८८। १. ला० न तं ।। २. ला० “ए भगवओ (भवउ)सू ॥ ३. ला० लाणम्मि य आगमगहणे य लोयकय दाणे। उत्तरपारणगम्मि य दाणं तु बहुफ(प्फ)लं भणियं ।।२१४॥४. एतादृचिह्नान्तर्गत: पाठ: मुद्रित पाठभेदे प्रत्यन्तरोपलब्धत्वेन निर्दिष्टः मुद्रिते प्रत्यन्तरगत वोपालभ्यते ॥ ५. स्वस्तिकद्विकान्तर्गत: पाठ: प्रत्यन्तरे नास्तीति मुद्रिते निर्दिष्टम् ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy