________________
सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके
णाऊण सपरियणो चउब्विहसिरिसमणसंघसमण्णिओ णिग्गओ अभिमुहं । वंदिया य भावसारं सूरिणो । अवि यभवियकमलावबोहय ! मोहमहातिमिरपसरभरसूर ! । दप्पिट्टदुट्ठपरवाइकुंभिणिद्दलणबलसिंह! ।८०।
पणयणरविसरपहमउलिमउडमणिकिरणरंजियसुपाय! ।
जिणसासणोण्णईपर ! कलिकालकलंकमलसलिल !॥८१॥ कालाणुरूवपरिवट्टमाणसुयजलहिपारसंपत्त ! । सप्पंतदप्पकंदप्पसप्पकप्परणपरपरसु ! ॥८२॥
इय नीसेसगुणालय ! करुणापर! परमचरण ! रणरहिय!।
सुगहियनाम ! नरुत्तम ! तुज्झ णमो होउ मुणिणाह!॥८३॥ एवं च पणयस्स णरवइणो दिण्णो भगवया धम्मलाभो । अवि य–
कलिकालकलिलमलबहलपडलपक्खालणेगसलिलोहो।
सयलदुहाचलकुलदलणजलियबलसूयणत्थसमो॥८४॥ चिंतामणि-कप्पडुम-कामियघड-कामधेणुमाईण । जियउज्जियमाहप्पो भवण्णवोत्तारणतरंडो ॥८५॥ सग्गा-ऽपवग्णदुग्गमनरगऽगलभंगमोग्गरसमाणो । तुह होउ धम्मलाहो नरेंद ! जिण-गणहरोद्दिट्ठो।८६।
एवं च महाविच्छड्डेणं पविठ्ठा णगरे सूरिणो । वंदियाइं समत्थचेइयाइं । आवासिया य जइजणजोग्गासु अहाफासुयासु वसहीसु ।
तओ पइदिणं सिरिसमणसंघेण बहुमण्णेज्जमाणाणं सायवाहणणरिदेणं सम्माणेजमाणाणं विउसवग्गेण पज्जुवासेजमाणाणं णीसेसजणेण वंदेज्जमाणाणं भवियकमलपडिबोहणपराणं समागओ कमसो पंजोसणासमओ।
तत्थ य मरहट्ठयदेसे भद्दवयसुद्धपंचमीए इंदस्स जत्ता भवइ । तओ विण्णत्ता सूरिणो राइणा जहा 'भयवं ! पन्जोसणादिवसे लोयाणुवत्तीए इंदो अणुगंतव्वो होही, तेण कारणेण वाउलत्तणाओ चेईयपूया-ण्हवणाइयं काउं न पहुप्पामो, ता महापसायं काऊण करेह छट्ठीए पन्जोसवणं' । तओ भगवया भणियं
"अवि चलइ मेरुचूला, सूरो वा उग्गमेज अवराए । न य पंचमीऍ रयणिं पजोसवणा अइक्कमइ ।।२१३।।
१. ला० लसीह ! ॥ २. सं० वा० सु० रिवहु ॥ ३. ला० णायर ! ॥ ४. ला० लणोक्कस ॥ ५. ला० जिणउजियः॥ ६. ला० साइवा ॥ ७. ला० हणं कुणं ताणं स ।। ८. ला० पजोवस(सव)णास ॥ ९. ला. 'सवणा॥ १०. ला० इयाणं पू ।।