SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७२ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके उजेणिं, जओ तीए संबद्धो पभूओ मालवदेसो, तत्थ पज्जत्तीए तुम्हाणं णिव्वाहो भविस्सई' । तेहिं भणियं एवं करेमो, परंणत्थि संबलयं, जम्हा एयम्मि देसे अम्हाण भोयणमेत्तं चेव जायं' । तओ सूरिणा जोगचुण्णचहुंटियामेत्तपक्खेवेण सुवण्णीकाऊण सव्वं कुंभारावाहं भणिया ‘एयं संबलयं गेण्हह'। तओ ते तं विभज्जिऊण सव्वसामग्गीए पेयट्ठा उजेणिं पइ । अवंतरे य जे के वि लाडविसयरायाणो ते साहित्ता पत्ता उज्जेणिविसयसंधिं । तओ गद्दभिल्लो तं परबलमागच्छंतं सोऊण महाबलसामग्गीए निग्गओ, पत्तो य विसयसंधिं । तओ दुहं पि दप्पुद्धरसेण्णाणं लग्गमाओहणं । अवि यनिवडंततिक्खसरझसर-सेल्ल-वावल्ल-सव्वलरउद्दो । खिप्पंतचक्क-पट्टिस-मोग्गर-णारायबीभच्छो।३६। असि-परसु-कुंत-कुंगीसंघटुटुंतसिहिफुलिंगोहो । भेडपुक्कारवड्डो रयछाइयसूरकरपसरो ।।३७।। एवंविहसमरभरे वटुंते गद्दभिल्लणरवइणो । सेण्णं खणेण णहँ वायाहयमेहवंदं व ।।३८।। तं भगं दणं वलिऊणं पुरवरीऍ णरणाहो । पविसित्तु तओ चिट्ठइ रोहगसजो णियबलेण ।।३९।। ___ इयरे वि निस्संचारवलयबंधेण णयरिं रोहेऊण ठिया । कुणंति य पइदिणं ढोयं । अन्नम्मि दिवसे जाव ढोएण उवट्ठिया ताव पेच्छंति सुण्णयं कोठें । तओ तेहिं पुच्छिया सूरिणो 'भगवं! किमज्ज सुण्णयं कोट्टं दीसइ ?। तओ सूरीहिं सुमरेऊण भणियं जहा अज्ज अट्ठमी, तत्थ य गद्दभिल्लो उववासं काऊण गद्दभिं महाविजं साहइ, ता निरूवह कथइ अट्टालोवट्ठियं गद्दभिं' । निस्वंतेहि य दिट्ठा, दंसिया य सूरिणं । सूरीहि भणियं जहा ‘एसा गद्दभी जावसमत्तीए महइमहालयं सदं काहिइ, तं च परबलसंतियं जं दुपयं चउप्पयं वा सुणेस्सइ तं सव्वं मुहेण रुहिरं उग्गिरंतं निस्संदेहं भूमीए निवडेस्सइ, ता सव्वं सजीवं दुपयं चउप्पयं घेत्तूण दुगाउयमित्तं भूमागमोसरह, अट्ठोत्तरसयं च सद्दवेहीणं महाजोहाणं मम समीवे ठावेह' । तेहि व तं तहेव सव्वं कयं । ते य सद्दवेहिणो भणिया सूरीहिं 'जया ईमा रासही सद्दकरणत्थं मुहं णिवाएइ तया अकयसद्दाए चेव एयाए तुब्मे नाराएहिं मुहं भरेज्जह, कयसद्दाए उण तुब्भे वि न सक्केस्सह पहरिउं, ता अप्पमत्ता आयण्णापूरियसरा चेट्टह' । तेहि वि तह चेव सव्वं कयं । तओ य आयण्णायड्डियधणुविमुक्कसरपूरपुण्णवयणाए तीए तिरिक्खीए पीडियाए न य चइयमारसिउं ‘पडिहयसत्ति' त्ति । तओ विज्जा तस्सेव साहगस्सुवरिं काउं मुत्तपुरीसं लत्तं दाऊण झत्ति गया । तओ सूरिणा भणिया ते जहा 'गेण्हह संपयं, इत्तियं चेव एयस्स बलं' ति । तओ ते पागारं भंजिऊण पविठ्ठा उजेणीए । गहिओ सजीवगाहं गद्दभिल्लो । बंधेऊण समप्पिओ १. ला० “ए पडिबद्धो ॥ २. ला० कुंभकारावाहं ॥ ३. ला० संबलंगिण्ह ॥ ४. ला० तेणं विभ' || ५. ला० पट्ठिया ॥ ६. ला० भडवुक्काररवहो ॥ ७. ला० 'चारं व ॥ ८. ला० 'त्थ वि अट्टालए ठवियं ॥ ९. ला० रूविते ॥ १०. सं० वा० सु० काहिसइ ॥ ११. ला० णं मम ॥ १२. ला० वि तहेव ।। १३. ला० इयं रा ॥ १४. ला० ण य स ||
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy