SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७० सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके वा रम्यमन्तःपुरं ततः किमतः परम् ?, यदि वा विषयो रम्यस्ततः, किमतः परम् ?, यदि वा सुनिविष्टा पुरी ततः किमतः परम् ?, यदि वा जनः सुवेषस्ततः किमतः परम् ?, यदि वा करोमि भिक्षाटनं ततः किमतः परम् ?, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् ? । इय एवं जंपंतं सूरिं दट्ठूण भणइ पुरलोगो । 'अहह ! ण जुत्तं रण्णा कयं जओ भगिणिकज्जम्मि ।।२५।। मोत्तूण णिययगच्छं हिंडइ उम्मत्तओ नयरिमज्झे । सयलगुणाण णिहाणं कट्ठेमहो! कालगायरिओ' |२६ गोवाल-बाल-ललणाइसयललोयाओ ऍयमइफरुसं । सोऊण निंदणं पुरवरीइ नियसामिसालस्स |२७| मंतीहिँ तओ भणिओ नरणाहो 'देव ! मा कुण एवं मुयसु तवस्सिणिमेयं अवण्णवाओ जओ गरुओ ।। २८ । । 1 किंच गुणीण अणत्थं जो मोहविमोहिओ नरो कुणइ । सोऽणत्थजलसमुद्दे अप्पाणं खिवइधुवमेयं ॥२९ तं मंतिवयणमायण्णिऊण रोसेण भणइ णरणाहो । रे रे ! ऐयं सिक्खं गंतूणं देह नियपिउणो' ।। ३० ।। तं सोउं हिक्का संजाया मंतिणो इमं हियए । काउं 'केण णिसिद्धो जलही सीमं विलंघंतो ? ' ।। ३१ । । तं च कुओ विणाऊण णिग्गओ णयरीओ सूरी । अणवरयं च गच्छंतो पत्तो सगकूलं णाम कूलं । तत्थ जे सामंता ते साहिणो भण्णंति । जो य सामंताहिवई सयलनरेंदवंदचूडामणी सो साहाणुसाही भण्णइ । तओ कालयसूरी ठिओ एगस्स साहिणो समीवे । आवज्जिओ य सो मंत-तंताईहिं । इओ य अण्णया कयाइ तस्स साहिणो सूरिसमण्णियस्स हरिसभरणिन्भरस्स णाणविहविणोएहिं चिट्ठमाणस्स समागओ पडिहारो, विण्णत्तं च तेण जंहा 'सामि ! साहाणुसाहिदूओ दुवारे चिट्ठा' | साहिणा भणियं 'लहुं पवेसेहि' । पवेसिओ अ वयणाणंतरमेव । णिसण्णो य दिण्णासणे । तओ दूएण समप्पियं उवायणं । तं च दट्ठूण नवपाउसकालणहयलं व अंधारियं वयणं साहिणो । तओ चिंतियं सूरिणा 'हंत ! किमेयमपुव्वकरणं उवलक्खेज्जइ ?, जओ सामिपसायमागयं दद्दूण जलददंसणेणं पिव सिहिणो हरिसभरनिब्भरा जायंते सेवया, एसो य सामवयणो दीसइ, ता पुच्छामि कारणं' ति । एत्थंतरम्मिं साहिपुरिसदंसियविडहरे गओ दूओ । तओ पुच्छियं सूरिणा 'हंत ! सामिपसाए विसमागए किं उव्विग्गो विय लक्खीयसि ? ' । तेण भणियं “ भगवं ! न पसाओ, किंतु कोवो समागओ, जओ अम्ह पहू जस्स रूसइ तस्स णामंकियं मुद्दियं छुरियं पट्ठवेइ, तओ १. ला० म् ?, विषयो यदि वार र ॥ २. ला० म् १, सुनिविष्टा पुरी यदि वा ततः ॥ ३. ला० ओका ॥ ४. ला० एवम ॥ ५. सं० वा० सु० णं ठवई ॥ ६. ला० एवं ॥ ७. ला० इ ॥ ८. सं० वा० सु० सूरिणो ( णा) सम ॥ ९. सं० वा० सु० 'णाविणो ॥ १०. सं० वा० सु० जहा साहा ॥ ११. ला० 'रणमवलक्खिज्जइ ॥ १२. ला० जायंति ॥ १३. ला० "म्मि य सा ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy