________________
कालकाचार्यकथानकम्
१६९
ता विसज्जेहि एयं, मा नियकुलकलंकमुप्पाएहि । यत उक्तम्
गोत्तु गंजिदु [?गोत्तु गंजिदु] मलिदु चारित्तु,
सुहडत्तणु हारविदु, अजसपडहु जगि सयलि भामिदु । मसिकुच्चउ दिनु कुलि जेण केण (?तेण, जेण) परदारु हिंसि(?हीरि)दु॥२०९॥
ता महाराय ! उचिट्ठकायपिसियं व विरुद्धमेयं । तओ कामाउरत्तणओ विवरीयमइत्तणओ य ण किंचि पडिवण्णं राइणा । यत:
दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं,
रागान्धस्तु यदस्ति तत् परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर-पूर्णचन्द्र-कलश-श्रीमल्लतापल्लवा
___ नारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ।।२१०।। ‘ता मुंच राय ! एयं तवस्सिणिं मा करेहि अण्णायं । तइ अण्णायपवत्ते को अन्नो नायवं होइ ?' ।२०। एवं भणिओराया पडिवजइ जाव किंचिणो ताहे । चउविहसंघेण तओभणाविओ कालगजेहिं ।२१। संघो वि जाव तेणं ण मण्णिओ कह वि ताव सूरीहिं । कोववसमुवगएहिं कया पइण्णा इमा घोरा।२२। 'जे संघपच्चणीया पवयणउवघायगा नरा जे य । संजमउवघायपरा तदुविक्खाकारिणो जे य ।।२३।। तेसिं वच्चामि गई जइ एयं गद्दभिल्लरायाणं । उम्मूलेमि ण सहसा रज्जाओ भट्ठमज्जायं' ।।२४।। कायव्वं च एयं, जओ भणियमागमे
तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा ।
अणुकूलेअरएहिँ य अणुसट्ठी होइ दायव्वा ।।२११।। तथा
साहूण चेइयाण य पडणीयं तह अवण्णवाइं च ।
जिणपवयणस्स अहियं सव्वत्थामेण वारेइ ।।२१२।। तओ एवं पइण्णं काऊण चिंतियं सूरिणा जहा ‘एस गद्दभिल्लराया महाबल-परक्कमो गद्दभीए महाविजाए बलिओ ता उवाएण उम्मूलियव्वो' । ति सामत्थेऊण कओ कवडेण उम्मत्तयवेसो तियचउक्क-चच्चर-महापहट्ठाणेसु य इमं पलवंतो हिंडइ-यदि गर्दभिल्लो राजा तत: किमत: परम् ?, यदि
१. ला० भ्रामिदु ॥ २. सं० वा० सु० करेह ॥ ३. सं० वा० सु० वायं च ॥ ४. ला० सूरीहिं ज॥