________________
जिनागममाहात्म्यम्
१६५
उक्तं च
जह नरवइणो आणं अइक्कमंता पमायदोसेणं । पावंति बंध-धणहरण-वसण-मरणाऽवसाणाई ।।१९४।। तह जिणवराण आणं अइक्कमंता पमायदोसेणं ।
पावंति दुग्गइपहे विणिवायसहस्सकोडीओ ॥१९५॥(ओघनि०भा० गा०४५-४६) इति श्लोकार्थः ।।५८।। आगमस्यैव माहात्म्यख्यापकं श्लोकमाह
कट्ठमम्हारिसा पाणी दूसमादोसदूसिया ।
हा ! अणाहा कहं हुंता ?, न हुंतो जइ जिणागमो ॥५९॥ 'कष्टम्' इति खेदे । 'अम्हारिस'त्ति अस्मादृशाः अस्मत्सदृशाः । 'प्राणिन:' जीवा: । 'दुःषमादोष-दूषिताः' चतुर्थाग्रेतनाऽरककलङ्काङ्किताः । उक्तं च
ओहहइ सम्मत्तं मिच्छत्तबलेण पेल्लियं संतं । परिवर्ल्डति कसाया ओसप्पिणिकालदोसेणं ॥१९६॥ फिट्टइ गुरुकुलवासो, मंदा य मई वि होइ धम्मम्मि । एयं तं संपत्तं जं भणियं लोगनाहेणं ॥१९७॥ उवगरण-वत्थ-पत्ताइयाण वसहीण सड्डयाईणं । जुज्झिस्संति कएणं जह नरवइणो कुडंबीणं ॥१९८॥ कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । पाएण दूसमाए निद्धम्मा निद्दया कूरा ॥१९९॥ अह कोह-माण-मय-मच्छरेहिँ आवूरिऊण जणणिवहं । सव्वजव-तवसारो धम्मो वि जिओ अहम्मेणं ॥२०॥ विसयाउरा उ जीवा ववहारेसु य समुजया पावा । होहिंति दूसमाए पणट्टधम्मा कुसीला य ॥२०१॥ सयणो णिच्चविरुद्धो, लुद्धो गिद्धो य मित्त-सुहिसत्थो ।
चंडो निरणुक्कंपो तइया लजुज्झिओ लोगो ॥२०२॥ . १. ला० ओ ॥ त्ति श्लो' ॥ २. ता० होता ? न होंतो ॥ ३. सं० वा० सु० अस्मत्सदृशाः ॥ ४. ला० रा य जी ॥ ५. ला० °द्धो कुद्धो य ॥