SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १६४ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके जो मइवियलो सव्वहा पाहाणकप्पो न किंचि करणेज्जा - ऽकरणेज्जं वियाणइ जाव जाओ जोव्वणत्थो । जोव्वणोम्मायवसेण मुरुक्खत्तणेण य विद्धंसइ भगिणी - जणणीओ वि । अण्णा णियगेहपिओ सिणायंती तेणंतेण वच्चमाणेण दिट्ठा गामभोइयभारिया । गओ य तीए समीवे वाडिं उल्लंघेऊण । बलामोडीए भुंजमाणस्स पोक्कारियं तीए । समागओ ठक्कुरो । तओ तेण वसणछेयलिंगपलीवणाइकयत्थणाहिं कयत्थिज्जंतो मरेऊण समुप्पण्णो पंचमपुढवीए णारगो । उव्वट्टेऊण मेच्छजाईए संजाओ जाइधदारगो । तओ परिपालणभएण गलगं मोडेऊण जणणीए मारिओ, गओ य नरगे । एवं च अभव्वत्तणओ अनंतं संसारमाहिंडिस्सर । [वसुदत्तकथानकं समाप्तम् । २१. ] इति श्लोकार्थः ।। ५६ ।। अस्यैवाऽर्थस्य निगमनाय श्लोकमाह ता एवं जेsaमण्णंति बाला हीलंति आगमं । घोरंधारे दुरुत्तारे अहो गच्छंति ते नरा ।।५७ ।। 'तत्' तस्मात् । 'एयं' ति एनमागमम् । ये ' अपमानयन्ति' अगौरव्यतया पश्यन्ति । 'बाला:' अज्ञाः । तथा हीलन्ति दुर्वचनभाषणतः 'आगमं' सिद्धान्तम् । 'घोरान्धकारे' बहलरौद्रतिमिरे । ‘दुरुत्तारे' दुःखोत्तारे । 'अध:' नरकपृथ्वीलक्षणे । 'गच्छन्ति' प्रयान्ति । ते 'नरा: ' पुरुषाः, पूर्वकथानकोक्तश्रेष्ठिसुतवत् । इति श्लोकार्थः ।।५७।। 1 किञ्च जिणाssणं लंघए मूढो 'किलाहं सुहिओ भवे' । जाव लक्खाइँ दुक्खाणं आणाभंगे कओ सुहं ? ।। ५८ ।। ‘जिनाज्ञां’ जिनागमादेशरूपाम् । तां 'लङ्घयर्ति' व्यतिक्रामति । ‘मूढः' अज्ञः । ‘किल’ इत्याप्तवादसंसूचकः । ‘अहम्' इत्यात्मनिर्देश: । 'सुखित: ' शर्मवान् । 'भवे' त्ति भविष्यामि । परं यावल्लक्षान् दुःखानां प्राप्नोतीति गम्यते । यत 'आज्ञाभङ्गे' आज्ञाविनाशे 'कुतः ' कस्मात् सुखम् ? | १. सं० वा०सु० ण दस ॥ २. सं० वा० सु० 'ओ दारगो ॥ ३. ला० 'ण जणणीए गलगं मोडिऊण मा' ॥ ४. सं० वा० सु० इति श्लो' ॥ ५. ला० 'पृथिवील ॥ ६, ला० व्रजन्ति ते ॥ ७ ता० क्खाणि 'दुक्खा' ॥ ८. ला० °ति अतिक्रमयति ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy