SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वसुदत्तकथानकम् १६३ 'ताय ! किमालप्पालं एयं निसुणेज्जई असंबद्धं । वायसदसणपरिक्खणसच्छं व जियाइविरहाओ ।१०॥ णियबुद्धिसिप्पकप्पणविरइयसत्थेहिँ मुद्धजणणिवहं । भक्खंति वियारेउं विविहपयारेहिँ पासंडी।११। 'सव्वण्णुविरइयमिणं' भणंति लोगाण पच्चयणिमित्तं । वायावित्थरचडुला मायावी संतरूवधरा ।।१२। णत्थि च्चिय सव्वण्णू सिद्धंतो कह णु विरइयो तेण?। ता उम्मत्तयवयणे व्व तत्थ कह आयरो तुम्ह ?।१३। किञ्चएयं निसुणंताणं जायइ सवणाण वेयणा अम्ह । डझंति य अंगाई, ता वच्चामो गिहं ताय !' ।।१४॥ तओ सेट्ठिणा चिंतियं 'हंत अभव्वो कोवेस, ता किमणेण खेइएण ?' । उठ्ठित्ता गया णियगेहं । उचियसमएण य परिणीओ वसुदत्तो समाणकुलं बालियं । तीए य सह विसयसुहमणुहवंतस्स अत्थ-कामासेवणं कुणंतस्स धम्म-मुक्खविमुहस्स अगम्मा-ऽभक्खाऽपेयाइसु पइट्टस्स बहुजीवघायणिरयस्स रोद्द-ऽट्टज्झाणपरायणस्स समागओ अहाउयकालो । मरिऊण समुप्पण्णो अहे सत्तमपुढवीए । भोत्तूण य तत्थ तेत्तीसं सागरोवमाइं परमाउं समुप्पण्णो मच्छत्ताए । तत्थ नियआउयक्खएण मरिऊण समुप्पण्णो इहेव जंबुद्दीवे दीवे भारहे वासे रिट्ठउरे नगरे चक्कचरगोभद्दमाहणस्स जलणप्पहाएं भारियाए कुच्छिंसि पुत्तत्ताए । जाओ कालक्कमेणं । कयं च से णामं अग्गिदेवोत्ति । वड्डिओ देहोवचएणं, परं वायारहियमूयलओ कूरचित्तो विसतरु व्व सव्वजीवउव्वेयकारी। पियकमागयं च कुणइ चक्कचरवित्तिं ।। अण्णया य रायवल्लहपुरिसेण तप्पुरओ केलीए मोडियं तिणं । तओ कोहाभिभूएण लैंडडेणाहणेऊण विणासिओ रायवल्लहो । रोइणा वि नेत्तोप्पाडण-कर-चरण-सवण-नासाइछेयाइकयत्थणाहिं कयत्थेऊण मारिओ समाणो घोरपरिणामो समुप्पण्णो छट्ठपुढवीए उक्कोसठिई णारगो । तत्तो ज्वट्टेऊण समुप्पण्णो पुणो वि मच्छो । सो य जीवंतओ चेव गहिओ धीवरेहि। तत्ततिल्लाईहिं सिंचिऊण विणासिओ समाणो समुप्पण्णो आभीरघोसे आभीरत्ताए । परं महामुरुक्खो १. ला० परिक्खास' || २. ला० प्रती 'किञ्च' इति नास्ति ॥ ३. ला० णं उप्पज्जइ सवणवेयणा अम्हं ॥ ४. ला. तो ॥ ५. सं० वा० सु० "कुलला ॥ ६. ला० "म्म-मोक्ख ॥ ७. ला० पयदृ ।। ८. सं० वा. सु० रोद्दज्झाण ॥ ९. ला० ण य स ॥ १०. सं० वा० सु० तेत्तीससाग ॥ ११. ला० निययाउ ॥ १२. ला० पुरे ॥ १३. ला० °ए माहणीए कु॥ १४. सं० वा० सु० ओ कमेण ॥ १५. सं० वा० सु० वो। व ॥ १६. ला० उव्वेवयारी ॥ १७. ला० कयर' ॥ १८. ला० लउडएणा' || १९. ला० रायणा ॥ २०. ला० 'साच्छेया॥ २१. ला० उव्वडिओ समु ॥ २२. ला० मच्छओ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy