SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ जिनागममाहात्म्यम् : - सिद्धान्त इति श्लोकार्थार्थः ॥ ४३ पू० ॥ न केवलं त्राणम्, आलम्बनमप्यसौ । यत आह श्लोकस्योत्तरार्धम् — आगम: = भवकूवे पडंताणं एसो आलंबणं परं ।। ४३ ।। भवकूंपे= संसारावटे । पततां = निमज्जताम् । एषः =आगमः । आलम्बनम् = अवष्टम्भनमुद्धरणरज्जुरित्यर्थः । परं = प्रधानमिति श्लोकोत्तरार्धार्थः । । ४३ ।। साम्प्रतमागमस्य नाथ-बन्धुत्वे एकश्लोकेनाऽऽह— एसो णाहो अणाहाणं सव्वभूयाण भावओ । भावबंधू इमो चेव सव्वसोक्खाण कारणं ।।४४।। एष ‘नाथः’ नायकः । 'अनाथानाम्' अस्वामिकानाम् । केषाम् ? ' सर्वभूतानां' नि:शेषजन्तूनाम् । ‘भावतः' परमार्थतः । यथा हि स्वामी समाश्रितान् रक्षति एवमसावप्यहिंसाप्रतिपादनपरवाक्योपदेशतः सर्वजन्तून् रक्षति । तथा 'भावबन्धुः' परमार्थभ्राता । 'इमो चैवत्ति एष एव । 'सर्वसौख्यानां' समस्तनिर्वृतीनाम् । 'कारणं' हेतुः । तथा हि ज बंधू वरसिक्खं वियरंतो सोक्खकारणं होइ । तह आगमो वि सिवसुहहेऊ नाणाइदाणाओ ।। १८५ ।। इति लोकार्थ: ।। ४४ ।। अधुनाऽऽगमस्यैव दीपरूपतां श्लोकेन प्रतिपादयति १५७ अंधयारे दुरुत्तारे घोरे संसारचारए । एसो चेव महादीवो लोया - लोयावलोयणो ।। ४५ ।। 'अन्धकारे' तमोबहुले । 'दुरुतारे' कष्टनिर्गमे । 'घोरे' रौद्रे । 'संसारचारके' भवगुप्तिगृहे । एष चैव महादीप:, ‘लोका - ऽलोकावलोकन: ' निःशेषपदार्थप्रदर्शकः । इति श्लोकार्थः ।।४५।। आगमश्चक्षुर्भूत इति लोकेनाऽऽह जेणं सग्गा - ऽपवग्गाणं मग्गं दाएइ देहिणं । चक्खुभूओ इमो तेणं सव्वेसिं भव्वपाणिणं । ।४६।। १. सं० वा०सु० 'कूवे ॥ २. ला० °तानाम् । भावतः ॥ ३. सं० वा० सु० 'व' एव ॥ ४. ता० 'लोयऽव' ॥ ५. ला० 'दार्थदर्श ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy