________________
नागदत्तकौटुम्बिककथानकम्
१५५ सगडिं जोत्तेइ ताव न पेच्छइ सगडीए एगं चक्कं । भणिया य तेण गामवरा जहा 'अवहडं मम सगडीओ केणावि एगं चक्कं, ता कहं गच्छामि ?' । तओ तेहिं एगवक्कयाए भणियं जहा ‘एगचक्केण चेवाऽऽगया एसा'। तेण भणियं 'कहमेगचक्केण गड्डी समागच्छइ ?, किंच मए आगच्छमाणेण सयमेव ओवंगेऊण जंतिया' । तेहिं भणियं 'दीसइ चेवेसा जंतिया, परं चक्कं विणा जंतिया, जओ अम्हेहिमेवं चेवाऽऽगच्छमाणा, दिट्ठ त्ति, ता भंतिओ तुम, जइ अम्हाणं न पत्तियसि ता पुच्छ एयाणि तुहागमणमग्गतडट्ठियाणि डिंभरूवाणि' । पुच्छियाणि तेण । तेहि वि तं चेव सिटुं । तओ तेण 'कहमेत्तिया मिच्छावाइणो भविस्संति ?, ता अहं चेव भंतिओ भविस्सामि'त्ति चिंतिऊण जोत्तिया सगडी । आरुहिऊण खेडिया बइल्ला । तओ तेहिं सद्देऊण भणिओ जहा ‘भद्द ! बालो वि एवं वियाणइ न एगचक्केण गड्डी वहइ, किंतु तुह विन्नत्तिवाउलस्स अम्ह मज्झाओ एगेण, चक्कमवहरिऊण तह चेव जंतिया, दिटुं च सव्वमेयमम्हेहिं, परमम्हाणमेस गामधम्मो जं एगेण सुंदरमसुंदरं वा कयं तं सव्वेहिं सबालवुड्डेहिं तहेव पडिपूरेयव्वं, ता जइ एएण गामधम्मेण सपुत्तदारो णिव्वहसि तो आगच्छाहि नऽनह' त्ति । तओ तेण हरिसियचित्तेण पडिवण्णमागमणं । तेहिं भणियं 'जइ एवं तो भण किं ते साहेजं करेमो ?' । तेण भणियं 'सव्वमक्खूणं मम, किंतु अप्पेह चक्कं जेण गंतूणाऽऽगच्छामि' । अप्पियं तेहिं चक्कं । गओ सो नियगेहं । काऊण य सह पुत्तकलत्तेहिं एगवक्कयं आगंतूण वसिओ तत्थ गामि त्ति ।
[नागदत्तकौटुम्बिककथानकं समाप्तम् २०] ईदृग् लौकिको धर्मस्तद्विपरीतस्त्वधर्मः । लोकोत्तरस्तु धर्मो यतीनाश्रित्य श्रुत-चारित्ररूप: सर्वतः, श्रावकांस्त्वङ्गीकृत्य स एव देशत:, अधर्मस्तूभयोरपि हिंसादिकः । 'गम्मा-ऽगम्मति गम्याऽगम्यम् । तत्र गम्यं लौकिकं स्वकलत्रादि, अगम्यं भगिन्यादि । लोकोत्तरं यतीनां गम्यमार्यक्षेत्रादि, अगम्यमनार्यविषयादिः, श्राद्धानां तु गम्यं स्वभार्यादि, अगम्यं परकलत्रादि । 'गम्मइ' त्ति गम्यते ज्ञायते, ‘सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात् । ‘आगमेणं'ति आगमेन अर्हत्सिद्धान्तेन । 'कज्जा-ऽकजं'ति कार्या-ऽकार्यम् । लौकिकं कार्यमविरुद्धवाणिज्यादि, अकार्यं कूटतुलाकूटमानादि । लोकोत्तरं साधूनां कार्यं सदनुष्ठानादि, अकार्यं समाचारीविलोपादि; श्रावकाणां कार्य चैत्यपूजादि, अकार्यं लोकविरुद्धासेवनादि । 'पेज्जा-ऽपेजति पेया-ऽपेयम् । लौकिकं पेयं दुग्धादि, अपेयं रुधिरादि । लोकोत्तरं पेयं साधूनां प्राशुकैषणीयसौवीरादि, अपेयमप्कायादि; देशविरतानां पेयमुदकादि, अपेयं मद्यादि । 'जं च भोजं न भोजति चकारस्य व्यवहितसम्बन्धाद् यद्भोज्यं यच्च
१. सं० वा० सु० गंडी । सु० गंती ॥ २. सं० वा० सु० उवंगेऊण ॥ ३. ला० "णि य ते ॥ ४. ला० वुहाऊलेहिं ॥ ५. ला० °यं च ते ॥ ६. सं० वा० सु० लत्तेण य ए॥ ७. ला० °चारित्र्यरूपः ॥ ८. ला० 'कांश्चाङ्गी ॥ ९. सं० वा० सु० 'गमेण त्ति ॥ १०. ला० त्तरं साधूनां पेयं ॥