SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५४ सविवरण मूलशुद्धि प्रकरण तृतीय स्थानके सुरगणसुहं समग्गं सव्वऽद्धापिंडियं अणंतगुणं । न वि पावइ मुत्तिसुहं णताहि वि वग्गवग्गूहिं ।।१८१।। सिद्धस्स सुहो रासी सव्वऽद्धापिंडिओ जइ हवेजा । सो गंतवग्गभइओ सव्वागासे न माइजा ।।१८२।। (आव० नि० गा०९८०-९८२) 'तक्कारणाइं च अणेगह'त्ति तत्कारणानि च संसार-सिद्ध्योर्निमित्तानि, मिथ्यात्वादीनि संसारस्य, ज्ञानादीनि च सिद्धेः, अनेकधा अनेकप्रकाराणि, अनेकप्रकारैर्वा सूक्ष्म-सूक्ष्मतरभेदभिन्नैः । ज्ञायन्ते इति क्रिया सर्वत्र योजनीया । 'तहत्ति तथाशब्द उत्तरवृत्तसम्बन्धनार्थ इति वृत्तार्थः ।।४०।। __'धम्मा-ऽधम्मति धर्मश्चाऽधर्मश्च धर्मा-ऽधर्मम् । एवमग्रेतनपदेष्वपि समाहारो वाच्यः । तत्र धर्मा-ऽधर्मों लौकिक-लोकोत्तरभेदाद् द्विविधौ । लौकिकधर्मो ग्रामधर्मादिः । स च कथानकादवसेयः। तच्चेदम् । [२०. नागदत्तकौटुम्बिककथानकम्] अत्थि इहेव जंबूदीवे दीवे भारहे वासे लाडदेसे धन्नपूरयं नाम गामं । तत्थ कोडुंबिया न समुदायधम्मेण वद॒ति । ताण य मज्झे णागदत्तो णाम कोडुंबिओ । तेण य ते सिक्खविया जहा “न जुज्जए तुम्हाणं विसंहई काउं, यत उक्तं नीतिशास्त्रे संहतिः श्रेयसी पुंसां स्वपक्षे तु विशेषतः । तुरैरपि परित्यक्ता न प्ररोहन्ति तण्डुलाः ।।१८३।। न य विसंहयाणं रायकुले वि गयाणं पओयणं सिज्झइ, कुंढेहि य भक्खिजइ, ता मा विपडिवत्तिं कुणह" । न पडिवन्नं च तेहिं तव्वयणं । विसंहयं च णाऊण राय-कुंढ-भट्टपुत्ताइएहिं उवद्दविउमाढत्तो सो गामो । तारिसं च दद्दूण सो नागदत्तो निरुवद्दवनिवासनिरूवणत्थं सगडियाए आरोहेऊण गओ रंधेञ्जयं नाम गामं । जाव य तत्थ पहुत्तो ताव पेच्छइ नियपओयणेणेव केणवि उक्कुरुडिओवरि अत्थाइयामंडवे निविटे सव्वे गामगोहे । तओ तेण 'अहो ! सोहणं जायं जमेगस्थ मिलिया चेव सव्वे गामपुरिसा उवलद्ध'त्ति चिंतिऊण ताण पुरओ चेव उज्जुत्तेऊण मुक्का सगडी। काऊण य उचियपडिवत्तिं उवविठ्ठो तप्पुरओ, विण्णत्तं च जहा 'अहमेत्थ तुम्ह गामे वसिउं इच्छामि, जइ तुब्भे गुणे पयच्छह । तेहि वि गुणे दाऊण भणिओ 'सिग्घमागच्छाहिं'। तओ उठेऊण जाव १. ला० द्विधा ॥ २. ला० 'वेभार ॥ ३. सं० वा० सु० धण्णपुरयं ॥ ४. ला० गामो ॥ ५. ला० 'हइं च ।। ६. ला० 'कुंढपुत्ता ॥ ७. ला० 'वनियनिवा' ॥ ८. सं० वा० सु० गंधेजयं ना ॥ ला० रंधइजं ना ॥ ९. ला० णइ उक्कु ॥ १०. ला० उजोत्तिऊण ॥ ११. ला० 'क्का गड्डी । का ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy