SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ जिनागममाहात्म्यम् नज्जंति जं तेण जिणा जिणाहिया, भावा मुणिज्जंति चरा -ऽचरं जगं । संसार - सिद्धी तह तग्गुणा-ऽगुणा, तक्कारणाइं च अणेगहा तहा ॥ ४० ॥ धम्मा-धम्मं गम्मा - ऽगम्मं गम्म आगमेणं, कज्जा - sकज्जं पेज्जा - ऽपेज्जं जं च भोज्जं न भोजं । जुत्ता - ऽजुत्तं सारा - सारं मज्झिमा -ऽमज्झिमं च, भक्खा - ऽभक्खं सोक्खा ऽसोक्खं जेण लेक्खति दक्खा । । ४१ ।। सद्धासंवेगमावन्ना भीया दुक्खाण पाणिणो । कुणंता तत्थ वुत्ताइं पावंति परमं पयं ।।४२।। तम्हा सो दुहत्ताणं ताणं सत्ताणमागमो ॥। ४३ पू० ।। ‘नज्जंति’त्ति ज्ञायन्ते=अवबुध्यन्ते । 'जं' ति यत् = यस्मात् । ‘तेणं’ति तेन=आगमेनेति सण्टङ्कः । ‘जिण’त्ति जिना:=तीर्थकरा अतीताऽनागत - वर्तमानाः । तथा 'जिणाहिया भावा मुणिज्जंति' त्ति जिनाहिता:=पारगतप्रतिपादिता: भावा:= जीवादिपदार्था औदयिकादयो वा, मुण्यन्ते= अवगम्यन्ते । 'चराऽचरं जगं ति चरा -ऽचरंत्रस - स्थावररूपम्, जगत्= त्रैलोक्यम्, तेनैव ज्ञायत इति योग: । 'संसारसिद्धि' त्ति संसार - सिद्धी = भव-‍ - मोक्षौ । तत्र संसार: = चतुर्गतिरूप:, उक्तं च— संसरणं संसारो सुर-नर- तिरि - नरयगइचउक्कम्मि । सिद्धिश्च=अष्टप्रकारकर्ममलरहितजीवस्वरूपावस्थानम् । उक्तं च १५३ मोक्खो उ कम्ममलवज्जियस्स जीवस्सऽवत्थाणं ।। १७८ ।। 'तह तग्गुणा - sगुण' त्ति तथा यथासम्भवं तद्गुणा-गुणौ । संसारस्याऽगुणाः = दुःखफलत्वादयः । उक्तं च दुक्खफ (फ) ले दुहायाणे दुक्खरू दुहाये । अहह ! वण्णेज्जमाणे वि लोमुद्धोसकरे भवे ।।१७९।। सिद्धेश्च गुणाः = अनन्तानन्द्र - सौख्यादयः । उक्तं च न वि अत्थि माणुसाणं तं सोक्खं नेय सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं । । १८० ।। १. ला० लक्खिति । ता० लक्खेंति । २. ला० पाविंति ॥ ३. सं० वा० सु० 'ष्टकर्म ॥ ४. सं० वा० सु० दुहहफलदुहा ॥ ५. रोमोद्धर्षकाराः ॥ ६. ला० क्खं न वियस ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy