________________
१५१
सम्प्रतिनृपाख्यानकम् ‘कीस अजो! जाणमाणा वि रायपिंडमणेसणियं च गेण्हह ?' । अजसुहत्थिणा भणियं “जहा राया तहा पय'त्ति रायाणमण्यत्तमाणा एए पयच्छंति" । तओ ‘माइ'त्ति काऊण रुटेहिं अजमहागिरीहिं भणिओ जहा 'अज्जो ! तुम मम अजप्पभिइ विसंभोगो । भणियं चाऽऽगमे
सरिकप्पे सरिछंदे तुल्लचरिते विसिट्ठतरए वा । साहूहिँ संथवं कुजा णाणीहिँ चरित्तजुत्तेहिं ।।१७४।। सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्टतरए वा ।
आएज भत्त-पाणं सएण लाभेण वा तूसे ।।१७५।। एयं च सोऊण आउट्ठो अजसुहत्थी मिच्छादुक्कडं दाऊण भणइ 'न पुणो एवं काहामि, खमह मह एगावराह' । तओ पुणो वि संभुत्तो । संपइराया वि रजं काऊण विसुद्धं सावगधम्ममणुपालेऊण गओ देवलोगं । सुमाणुसत्ताइकमेण य सिद्धिं पावेस्सइ त्ति ।
- गतं सम्प्रतिनृपाख्यानकम् । इति वृत्तार्थः ।।३७।।
भणितमपूर्वचैत्यनिर्मापणम् । अधुना तस्य परकृतचैत्यानां च यत् कृत्यं तत् प्रकरणोपसंहारं च वृत्तेनाऽऽह
देजा दवं मंडलं-गोउलाइं, जिण्णाइँ सिण्णाइँ समारएज्जा ।
नट्ठाइँ भट्ठाइँ समुद्धरिजा, मोक्खंगमेयं खु महाफलं तिं ।।३८।।
'देज'त्ति दद्यात्=प्रयच्छे त् । ‘दवं'ति द्रव्यं = वित्तम् । ‘मंडल-गोउलाई'ति मंडलानि-जनपदान्, गोकुलानि गोव्रजान् तान्यपि दद्यादिति सम्बन्ध: । 'जिण्णाईति जीर्णानि जर्जरीभूतानि । 'सिण्णाईति खिन्नानि भूस्वेदादिनाऽधिकं दुर्बलीभूतानि । 'समारएज'त्ति समारचयेत् सन्धयेदित्यर्थः । 'नट्ठाईति नष्टानि भूतलसमीभूतानि । भट्ठाइंति भ्रष्टानि तत्प्रदेशस्याऽप्यलक्ष्यतया नाशमुपगतानि । 'समुद्धरिज'त्ति समुद्धरेत्=पुनर्नवीकुर्यात् । यत:= 'मोक्खंग'ति मोक्षाङ्ग निर्वाणाङ्गम् । 'एयंति एतत्पू र्वोक्तम् । 'महाफलंति बृहत्फलमित्यर्थः । इति:-प्रकरणपरिसमाप्ताविति वृत्तार्थः ।३८।
श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे द्वितीय स्थानकं विवरणत: समाप्तम् ॥
१. ला० °णुवत ॥ २. इमे गाथे बृहत्कल्पभाष्ये ६४४५-४६ तम्यौ ॥ ३. ला० तुस्से ॥ ४. ता. ति॥ जिणचेइयाणं ति बीयं ठाणं ॥ ५. ला० फलं बृह' ॥