________________
१५०
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके ___अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि ठियं संपइराइणो चित्ते जहा ‘पइटेमि अणारियदेसेसु साहूण विहारं' । ति चिंतेऊण भणिया अणारिया 'जहा जहा मम पुरिसा तुब्भे करं मगंति तहा तहा देजह' । तओ पेसिया साहुरूवधारिणो पुरिसा । भणंति य ते जहा 'अम्हं एवंएवं बायालीसदोसविसुद्धवसहि-भत्त-पाण-वत्थ-पत्ताइयं देज्जइ, इमं इमं च अण्णं पढणाइयं कज्जइ, तओ राइणो पियं भवई' । अणारिया वि राइणो तोसणत्थं तहेव सव्वं करेंति । एवं च साहुसामायारीभाविएसु अणारियखित्तेसु विण्णत्ता सूरिणो जहा ‘भयवं ! किमणारिएसु न विहरंति साहुणो ?' । गुरूहिं भणियं 'जओ नाणाई नोवसप्पंति' । रण्णा भणियं 'किं कारणं नोवसप्पंति ?' । सूरीहिं भणियं 'न याणंति ते सामायारिं' । रण्णा जंपियं 'जइ एवं तो पेसह साहुणो, पेच्छह सरूवं' । तओ रण्णो उवरोहेण पेसिया सूरीहिं अणारिएसु कइवि संघाडगा । तओ ते दह्ण रायसंतिया एए बलाहिय'त्ति मण्णमाणा जहासिक्खवियसामायारीए सव्वं पयच्छंति । तओ साहूहिं आगंतूण अजसुहत्थिणोणिवेइयं जहा 'सव्वत्थ सुहविहारो, उस्सप्पंति णांणाईणि' । एवं च संपइराइणा अणारियदेसेसु वि साहूण विहारो पट्टिओ । ते य धम्मसिक्खागहणेण तप्पभिई भद्दगा जाया । भणियं च णिसीहे
समणभडभाविएसुं तेसुं देसेसु एसणाईहिं । साहू सुहं विहरिया तेणं ते भद्दगा जाया ।।१७२।। उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो निजियसत्तुसेणो ।
समंतओ साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ।।१७३।। कयाइ तेण राइणा पुव्वभवोदरियत्तणं सुमरेऊण कया चउसु वि नयरदुवारेसु महासत्तायारा । तत्थ दिजए अवारियसत्तु-मित्तं महादाणं । उवरियं च महाणसियाणं भवइ । ते रण्णा पुच्छिया 'उव्वरियसेसं कस्स भवइ ?' । तेहिं भणियं देव ! अम्हाणं' । तओ रण्णा ते समाइट्ठा जहा 'तुब्भे तं' साहूणं देजह, अहं तुम्हाणं दव्वं' दाहामि । ते तह'त्ति पंडिवज्जेऊण रायाएसं, तं साहूण दिति। नगरे य भणिओ कंदुइग-नेसत्थिय-दोसियाइओ सव्वो वि लोगो जहा 'जं साहूणं उवगरइ तं सव्वं देजह, अहं भे मोल्लं दाहामि' । तओ लोगो तहा काउमारद्धो । अजसुहत्थिसूरी पुणे एयं जाणमाणो वि सिस्साणुरागेण ण णिवारेइ । ।
इओ य अज्जमहागिरी विभिण्णोवासए ठिया । तेहिं च चोइया अजसुहत्थिणो जहा
१. ला० या य क । २. ला० पयट्टेमि ॥ ३. ला० एवं बायालदोस ॥ ४. सं० वा० सु० इमं च अ' । ५. ला० यारी ए भावि ॥ ६. ला० रनाय भ ॥ ७. ण 'रणो सं॥ ८. ला. 'हत्थीण णि ॥ ९. ला०ति यणा ॥ १०. सं० वा० सु० दिवारि (१ दवावि)जए ॥ ११. ला० पडिच्छिऊण ॥ १२. ला० 'ण जाण ॥