________________
सम्प्रतिनृपाख्यानकम्
१४९
अवि य
भंम-भेरि-भाणयसद्दाउलु, जयजयसद्दविहियकोलाहलु । काहल-संख-करडसडुब्भडु, पवणोद्धयउदंडसुधयवडु ॥१२२॥ मद्दल-तिलिम-पंडहकयपटुरवु, भवियह विणिहयघोरमहाभवु । वेणु-वीण-सारंगियतारउ, रयणविणिम्मियरूवयसारउ ।।१२३।। कंसालय-कंसियसढुक्कडु, जणसम्म(सेरकयसंकडु । झल्लरिरावभरियगयणंगणु, नच्चिरसिंगारियविविहंगणु ।।१२४ ।। महुरगेजविम्हावियनरगणु, कुसुमोमालिउ नं नंदणवणु ।। उल्लसंतरासयसयसंकुलु, मुहलविलयगेजंतसुमंगलु ।।१२५।। थरि घरि कीरमाणआरत्तिउ, कमिण पडिच्छमाणजणभत्तिउ । इय अणेयअइसइगुणजुत्तउ, संपइरायह गेहि पहुत्तउ ।।१२६ ।। तो नरनाहु चित्ति विहसेविणु, निग्गउ अग्घु महग्घु लएविणु ।
पूयवि रहु रोमंचियगत्तउ, अणुगच्छइ सामंतिहिँ जुत्तउ ।।१२७।। तओ तमच्चन्भुयभूयं रहमहिमं निएऊण भणिया सव्वे वि सामंता 'जइ मं मण्णह तो तुब्भे वि सरज्जेसु एवं करेह' । तेहिं पि तहेव कयं । अत्राऽर्थे निशीथगाथा:
जइ मं जाणह सामि समणाणं पणमहा सुविहियाणं । दव्वेण मे न कजं एवं खु पियं कयं मज्झ ।।१६९।। वीसज्जिया य तेणं गमणं घोसावणं सरजेसु ।
साहूण सुहविहारा जाया पच्चंतिया देसा ।।१७०।। घोसावणं = अमाघातायुद्धोषणारूपाम् । __ अणुजाणे अणुजाई पुप्फारुहणाइँ उक्किरणगाइं ।
पूयं च चेइयाणं ते वि सरज्जेसु कारंति ।।१७१।। अनुयानं रथयात्रा । तत्राऽनुयाति स राजा समस्तसामन्तादिपरिवृतः । पुष्पारोहणान्युत्किरणगानि-रथपुरत: पुष्पवृष्ट्यादिरूपाणि । चैत्यपूजां च राजा करोति । तच्च दृष्ट्वा तेऽपि स्वराज्येषु सर्वं कुर्वन्ति।
१. सं० वा० सु० पडखु ।। २. ला० 'यहं वि।। ३. सं० वा० सु० "सारंगय || ४. ला. गेयवि' ।। ५. सं० वा० सु० 'मालिय नं ।। ६. ला० उल्ललंत ।। ७. सं० वा० सु० यानं रथयानं रथयात्रा ॥