________________
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके अणया य उज्जेणिसंठियस्स णरवइणो जियंतसामिपडिमावंदणणिमित्तं अहासंजमविहारेणं विहरमाणा समागया अज्जसुहत्थिसूरिणो । ते य कयाइ हट्टमग्गेण वच्चमाणा गया दिट्ठिगोयरमोलोयणठियस्स राइणो । दट्ठूण य चिंतियमणेण 'हंत ! कहिंचि मम दिट्ठपुव्व व्व पडिहासंति एए । ‘कत्थ मण्णे दिट्ठपुव्व ?' त्ति ईहापोहसमुब्भूयसंभमवसपरिक्खलमाणमग्गण - गवेसणं कुणमाणो णिवडिओ ओलोयणे । तओ पच्चासण्णपरियणेण सित्तो चंदणरसाइणा, ओ तालविंटवीयणगाईहिं । खणंतरेण य पुव्वजाई सरेऊण उट्ठिओ समाणो गओ सूरिसमवे । वंदिया सूरिणो । भत्तिभरनिब्भरोद्धुसियरोमणिवहेणं पप्फुल्लवयणसयवत्तेणं भालवट्ठणिहियकरकमलेण विण्णत्तं णरवइणा ‘भगवं ! जिणधम्मस्स किं फलं ?' । [ सूरिणा जंपियं] 'सग्गमोक्खा फलं ' । राइणा जंपियं ‘सामाइयस्स किं फलं ?’ । सूरिणा लवियं 'अव्वत्तस्स रज्जाइफलं' । तओ संजायपच्चएण भणियं 'एवेंमेयं, णत्थि संदेहो, परं किमोलक्खह न वा ममं ?' । तओ सूरीहिं सुओवओगं दाऊण भणि 'सुड्डु ओलक्खामो, जओ तुमं कोसंबीए मम सीसो आसि' । तओ सविसेसभत्तिबहुमाणसमुब्भूयसंभमवसपरिक्खलमाणऽक्खर वयणविण्णासेण पुणो वि वंदिया सूरिणो । अवि -
1
१४८
दुक्खत्तजंतुसंताणसुक्खसंदोहदायग ! गुणड्ढ ! । करुणाणीरमहोयहि ! विसिट्ठसुयणाणसंपण्ण! ॥११२॥ मिच्छत्ततिमिरदिणयर ! दप्पियंपरवाइवारणमइंद! ।
नर-विज्जाहर-सुरनय ! तुज्झ णमो होउ मुणिणाह ! ॥ ११३।।
जइ तइया मह करुणं न करेंतो सामि ! तं सि जियजणय ! । तो णिच्छएण अहयं निवडतो दुहसयावत्ते । ११४ । तुह पायपसाएणं अणण्णसरिसं इमं मए रज्जं । पत्तं, ता इहिं पि वि जं कायव्वं तमाइससु ॥११५॥ तओ सूरीहिं भणियं ‘भद्द ! धम्मप्पहावो एस, ता संपयं पि तत्थेव जत्तं कुणसु' । ‘जमाईसंति गुरुपाय'त्ति भणिय गहिओ सावगधम्मो । तप्पभिर्इं च
वंदइ जिणिंदबिंबे पूयइ अट्टप्पयारपूयाए । गुरुपज्जुवासणरओ पडिलाहइ समणवरसंघं ।। ११६।। दीणाईणं दाणं देइ जहेच्छाइ कुणइ जीवदयं । पेगरणवण्णियविहिणा कारवइ जिणेंदवरभवणे | ११७ गामा-ऽऽगर-नगराइसु जिणवरभवेणेहिं मंडिया वसुहा उत्तुंगधयवडेहिं तेण कया पुहइणाहेण । ११८ | समणाण सुविहियाणं तेणं सुस्सावएण नरवइणा । पच्वंतियरायाणो सव्वे सद्दाविया सिग्घं ॥ ११९॥ कहिओ य तेसँ धम्मो वित्थरओ गाहिया य सम्मत्तं । अप्पाहिया य बहुसो समणाणं सावगा होह । १२० । अह तत्थेव ठियाणं ताणुज्जेणीइ जिणहरे जत्ता । पारद्धा तीइ रहो विणिग्गओ महविभूईए ॥१२१॥
१. सं० वा० सु० °चि दिट्ठ' ॥ २. ला० 'हावूहमग्गणं (ण) - गवेसणं ॥ ३. सं० वा० सु० 'णा य ( प ) लवि ॥ ४. सं० वा० सु० 'वमेवं ॥ ५. सं० वा० सु० 'सबहुमाण - भत्तिसमु ॥ ६. ला० 'यवरवाइ ।। ७. ला० तुम्ह ।। ८. सं० वा० सु० 'इसइ ॥ ९. प्रस्तुतप्रकरणस्यैव सप्तविंशतितमादारभ्य षट्त्रिंशत्तमं यावत् वृतम्, तत्र वृतदशके वर्णितविधिना इत्यर्थः ॥ १०. ला० यरुवे कार ॥ ११. सं० वा० सु० 'वणेसु मं ॥