________________
सम्प्रतिनृपाख्यानकम्
१४५
देहं असुइदुगंधं भरियं बहुपित्त-मुत्त - रुहिराणं । रे जीवे ! इमस्स तुमं मा उवरिं कुणसु पडिबंधं ॥८२॥ पुणं पावं च दुवे वच्च जीवेण णवरि सह एयं । जं पुण इमं सरीरं कत्तो तं चलइ ठाणाओ ? ॥ ८३ ॥ तिरियत्तणम्मि बहुसो पत्तोओ तुमे अणेगवियणाओ । तो ताओ संभरंतो सहसु इमं वेयणं जीव ! ॥८४॥ नरयम्मि वि जीव ! तुमे णाणादुक्खाइँ जाइँ सहियाई । इण्हिं तौइँ सरंतो विसहेज्जसु वेयणं एयं ॥८५॥
किंच—
वन चामि हुं पाणेहिं इत्थ जीयसंदेहे । ताव इमं जिणवयणं सरामि सोमं मणं काउं ॥ ८६ ॥ एगो उ जाइ जीवो, मरइ य उप्पज्जई य तह एगो । संसारे भमइ एगो, एगो च्चिय पावए सिद्धिं ॥८७॥ नाणम्मि दंसणम्मि य तह य चरित्तम्मि सासओ अप्पा | अवसेसा दुब्भावा वोसिरिया जावजीवा ॥८८॥ हिंसा - ऽलिय- चोरि मेहुण्ण - परिग्गहे य निसिभत्ते । पच्चक्खामि य संपइ तिविहेणाऽऽहार- पाणीइं ॥ ८९ ॥
जे जति जिणा अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमो उवड़िओ सम्मभावेणं ॥ ९० ॥ छउमत्थो मूढमणो कित्तियमित्तं च संभरइ जीवो ।
जं च न सुमरामि अँहं मिच्छा मिह दुक्कडं तस्स ॥९१॥
अण्णं च मज्झ संपइ जुत्तं अप्पहियमेव काउं जे । मरणम्मि समावण्णे तम्हा सुमरामि अरहंते ॥ ९२ ॥ इमो अरहंताणं णमो, णमो तह य सव्वसिद्धाणं । आयरियुज्झायाणं णमो, णमो सव्वसाहूणं ॥ ९३ ॥ एवं सुहपरिणामो चाणक्को पयहिऊण णियदेहं । उववण्णो सुरलोगे विमाणमज्झम्मि तियसवरो ॥९४॥
सुबंधुणा विं पत्थावेण विण्णत्तो राया 'देव ! चाणक्वगिहेण पसाओ कीरउ' । णवणा वि 'ह' त्ति पडिवणे गओ तत्थ । दिट्ठे च तं सव्वं सुण्णं । सम्मं निरूवयंतेण दिट्ठे एगोवरगस्स ढक्कियं दुवारं । 'जं किंचि सारं तमित्थ भविस्सइ' त्ति चिंतंतेण विहाडियं जाव पिच्छाइ मंजूसं । ‘अरे ! पहाणरयणाणि इत्थ भविस्संति' त्ति भित्तूण तालयाणि सा वि उग्घाडिया जाव समुग्गयं मंघमघंतगंधमवलोएइ । 'हुं वइरा इत्थ होहिंति' त्ति परिभावेऊण उग्घाडिओ । पेच्छइ य तत्थ पत्तयं सुगंधिगंधियं । तओ गंधे अग्घाइऊण पत्तयं वाएइ । लिहियं च तत्थ
‘अग्घाइऊण गंधे एैए जो पियइ सीयलं सलिलं । भुंजइ मणोज्जैभुज्जं वरखाइम - साइमं चेव ॥९५॥ जिंघई सुगंधगंधे सुमणस - कप्पूरपभिइए रम्मे । पेच्छइ मणोहराई रूवाइं चित्तमाई ।। ९६ ।।
१. सं० वा० सु० व तुमं इमस्स उवरिं मा कु ॥ २. सं० वा० सु० 'त्ता य तुमे ॥ ३. ला० ताय सरं ॥ ४. सं० वा०सु० न मुच्चामि ॥ ५. सं० वा० सु० 'गो वि जाइ ॥ ६. ला० णाणं ।। ७. ला० महं ॥ ८. सं० वा०सु० वि विन्नत्तो पत्थावेणं राया ।। ९. ला० भंतूण ।। १०. ला० 'मघितं गंध' ॥ ११. ला० सुगंधगं ॥ १२. सं० वा० सु० एयं जो ॥। १३. ला० 'जभोजं ॥