________________
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके विगलीयमयम्मि जरजज्जरम्मि हलंतदंतमुसलम्मि । होइ सणाहं जूहं जूहवइम्मिं धरतम्मि ।। ६७ ।।
तो जो अम्हेहिं कुडुंतरिएहिं निसुणिओ अहिणवसूरीण गुरूहिं देज्जमाणो अंजणपओगो तं करेमु' त्ति । परोप्परं संवित्तीए तहेवाऽणुट्ठिओ, सिद्धो य । तेण य अंजणप्पओगेण अदिस्समाणा दो वि गया राइणो चंदउत्तस्स भोयणमंडवं । उवविट्ठा य रण्णो उभयपासेसु । भोत्तूर्ण य णरवइथाले दि दिणे समागच्छंति । राया वि अण्णदिणोव्वरियभत्तप्पमाणे जाए अजिण्णभएण उट्ठविज्जइ विज्जेहिं । एवं च एगजणभत्ते तिहिं जणेहिं भुज्जमाणे अतिप्पमाणो दुब्बलीहोइ चंदउत्तो । तं च तारसं दद्दू भणियं चाणक्वेण, 'किं तुमं पि दुक्कालिओ ? जेण दुब्बलो जाओ' त्ति । चंदगुत्तेण भणियं 'सच्चं, अज्ज ! ण याणामि कारणं, किंतु अहं ण तिप्पामि । चाणक्केण चिंतियं नूनं को विसिद्धो अवंतराओ एयस्साऽऽहारं भक्खेइ, अओ एस ण तिप्पइ' । तओ बीयदि पक्खित्तो संव्वत्थ भोयणमंडवे इट्टालचुण्णो, दिट्ठा य दुण्हं बालवयसाणं पयपंती, णायं च जहा 'दो लहुवयसा सिद्धा समागच्छंति' । अन्नम्मि दिणे भोयणमंडवस्स दुवारा पिहित्ता कओ मज्झे धूमो । तेण य गलियं तल्लोयणाणमंजणं । दिट्ठा य रण्णो उभयपासोवविट्ठा दुवे चेल्लया । तओ चंदगुत्तो 'अहमे हिं विट्टालिओ' त्तिविमणदुम्मणो जाओ । तं च तारिसमवलोइऊण चाणक्केण भणियं, अवि य
१४२
रे! किं विमणो जाओ ? अज्जं चिय नूण सुद्धओ तं सि । बालकुमारजईहिं सह भुत्तो जं सि एगत्थ । ६८ । को साहूहिँ समाणं भोत्तुं पावेइ एगथालम्मि ? । ता तं चिय सकयत्थो सुलद्धमिह जीवियं तुज्झ । ६९ । पुणभाई परमपवित्तो तुमं चिय णरिंद ! ।
लाभा उ ते सुलद्धा जं बालमुणीहि सह जिमिओ ॥ ७० ॥
एए च्चिय सकयत्था जियलोए वज्जिऊण जे भोए । बालत्ते णिक्खंता जिणिदधम्मे जओ भणियं । ७१ । णा हु बालमणि बालत्तणयम्मि गहियसामण्णा । अरसियणिव्विसेसा जेहिँ न दिट्ठो पियवियोगो ॥७२॥
एवमणुसासेऊण चंदउत्तं विसज्जिया चेल्लया । अप्पणा य गओ गुरुसमीवं । भणिया य गुरु 'इब्भं पिसीसा एवं करेंति ता कत्थऽण्णत्थ सोहणं भविस्सइ ?, ता णिवारेज्जह एए' । ओ गुरूहिं भणिओ चाणक्को जहा 'भद्द ! सावगो होऊण अप्पाणं विगोएसि ?, नाममित्तेण चेव तुट्ठो ?, एवंविहपमत्तयाए नित्थरिहिसि संसारं ?, जमेएसिं दुण्हं पि खुड्डगाणं ण वहसि मणिं, ण व कारणेणं साहू अण्णत्थ पेसिया, एए उण वलिऊणाऽऽगया, ता किं इत्तियस्स पावारंभस्स अण्णं ते फलं भविस्सइ ?, उक्तं च
१. 'ता' इति सं० वा० सु० प्रतिषु नास्ति ॥ २. ला० निसुओ ॥ ३. सं० वा० सु० सवित्ती ॥ ४. ला० ण ण ॥ ५. ला० णेहिं अ' ॥ ६. ला० समत्थभोय ॥ ७ ला० लाभा हु ते ॥ ८. ला० °ए उज्झिऊण || ९. सं० वा०सु० सिं खुड्डु ॥