________________
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके सुहलग्गपइट्ठियाओं इंदकुमारियाओ। ताणं च पहावेणं ण पडइ तं नगरं । लोगो य आयत्तो पुच्छइ । चाणक्केण मायापवंचणिउणेण जंपियं, अवि य—
1
१३८
भो भो ! एरिसलग्गे इंदस्स कुमारियाओ एयाओ । इह ठाणे ठवियाओ न फिट्टई रोहओ जेण ॥४२॥ लक्खणबलेण एयं मे णायं पच्चओ य इह एसो । अवणिताण य तुब्भं ओसरिही रोहओ किंचि ॥४३॥ अवर्णेति जाव ते वि हु ओसारइ ताव रोहयं किंचि । तो दिट्ठपच्चएणं जणेण मूलाणि वि खयाणि ४४।
I
एवं च भंजेऊण नगरं गया पाडलिउत्तं । निस्संचारं च रोहिउं ठिया । करेइ य दिणे दि महासंगामं नंदो । एवं च वच्चंतेसु दिणेसुं जाव उवक्खीणो नंदराया ताव मग्गियं धम्मदुवारं । दन्नं च तैहिं जहा ‘एगरहेण जं सक्कसि तं णीणाहि' । तओ नंदराया,
'धिद्धि त्ति रायलच्छी अदीहपेही मुहुत्तरमणीया । परिचइऊणाऽऽढत्ता एगपए दुज्जणसहावा ।।४५।। खणमेत्तं रमणीया होऊण विणा वि कारणं सहसा ।
खलमहिल व्व विलुट्टा झंड त्ति एसा अहह ! कट्ठे ॥ ४६ ॥
ईय चिंतंतो दो भज्जाओ एवं च कन्नगारयणं पहाणरयणाणि य रहम्मि समारोवेऊण निग्गओ । निग्गच्छंतस्स य सा कण्णया चंदउत्तं पलोयंती नंदेण भणिया 'आ पावे ! मम सव्वं पि रज्जं एएण गहियं तुमं पि एयं चेव पलोयसि ता गच्छसु' त्ति रहाओ उत्तारेऊण मुक्का । चंदगुत्तरहर्म्मि समारुहंतीए भग्गा नव अरया । 'अवसउणो' त्ति मण्णमाणेण निवारिया चंदउत्तेण । चाणक्वेण भणियं “ मा णिवारेहि, 'णवपुरिसजुगाणि तुह रज्जं होहि' त्ति महासउणो एस" । तओ समारूढा एसा कण्णगा । पविट्ठा य ते नगरं । विभत्तं दोहिं विभागेहिं सव्वं । एग य कण्णगा, दोह वि अणुरागो ती उवरिं । तओ चाणक्केण 'सत्तुकण्णया मा सोहणा न भवेस्सइ' त्ति चिंतिऊण भणिओ चंदगुत्तो 'जे भाया तुज्झ एसो, ता एयस्स चेव एसा हवइ' त्ति भणेऊण णिवारिओ चंदगुत्तो । पव्वयगपरिणावणत्थं च समाढत्ता सव्वसामग्गी । अवि य
1
1
उब्भविया वरवेई संठवियं जलणकुंडमइरम्मं । मंगलतूरं विसरं पवज्जियं भरियनहविवरं । ।४७ ।। पज्जालियो य जलो महु - घयसित्तो य विसमजालाहिं ।
लायंजली उ खित्ता जोइसिएणं खणंद्रे (? णद्धे ) णं ॥ ४८॥
अंधारियं च गगणं तमालदलसामलेण धूमेणं । सुविसुद्धे वि हु लग्गे गणिए, दिव्वण्णभंती ।। ४९ ।। संकंत भूमिसुओ तक्खणम्मि नीयत्थो । एत्थंतरम्मि गहिओ कण्णाई करो णरिदेण ।। ५० ।।
१. ला० ओ । ताणं ॥ २. ला० फिट्टए ॥। ३. सं० वा० सु० ते जहा ॥ ४. ला० नीणेहि ॥ ५. ला० इइ चिं ॥ ६. ला० एवं (गं) चकण्णयं पहा ॥ ७ ला० 'ण निग्गच्छं ॥ ८. ला० "म्मिय समा ॥ ९. ० 'ढाक' ॥ १०. सं० वा० सु० सयं । एगा । ११. ला० गा कण्ण ॥