________________
सम्प्रतिनृपाख्यानकम्
१३७ __तओ णायं जहा 'जोगो एसो ण कहिंचि विपरिणमई' । पुरओ वच्चंताणं छुहाए पीडिओ चंदउत्तो। तं एगत्थ वणगहणे पमुत्तूण भत्ताणयणणिमित्तं जाव पविसई एगत्थ गामे ताव पिच्छइ सम्मुहमागच्छंतं चच्चियसव्वंगं उत्ताणियपोटें एगं बंभणं । तं च दद्दूण पुच्छियं चाणक्केण 'किमत्थि कस्सइ गेहे भोजाइयं ?'। तेण भणियं ‘अत्थि एगस्स जजमाणस्स गेहे पगरणं, तत्थ बंभणाणं जहेच्छाए दिज्जए भोयणं । अवि यदिजइ विविहो कूरो दहिएण करंबिओ जहेच्छाए । अवगणियसत्तु-मित्तं ता वच्च तुमं पि तत्थेव ।४।। अइभत्तो सो दाया भट्टाण विसेसओ अओ वच्च । इण्डिं चेव य भोतुं अहमवि तत्तो समायाओ' ।४१॥
तओ 'मातत्थ पविट्ठ कोइ वियाणिही ता एयस्स चे पोट्टं फोडेऊण अहणोवभुत्तमविणहूँ करंबयं घेत्तूण वच्चामि'त्ति चिंतिऊण तस्स पोट्टं फालिय पुडगं भरित्ता आगओ चंदगुत्तसमीवं । भुंजाविय जहिच्छं चंदगुत्तं पुणो पट्ठिया ।
___रयणीए पत्ता एगत्थ सन्निवेसे । तओ तत्थ भिक्खं भममाणा गया एगाए मयहरआभीराए गेहे । इत्थंतरम्मि य तीए णियडिंभरूवाणं उत्तरियमेत्ता चेव परिविट्ठा विलेवी । तओ एगेण अयाणमाणेण बोलेण छूढो तम्मज्झे हत्थो । दड्डो य सो जाव अक्कदइ ताव भणिओ तीए 'पाविट्ठ ! निब्बुद्धिय ! तुम पि चाणक्कवंगलो' त्ति । तओ चाणक्केण नियनामासंकिएण पुच्छिया सा 'अम्मो ! को एस चाणक्को जस्स संतिया तए एवं उवमा दिन्ना ?' । तीए जंपियं "पुत्त ! सुम्मए कोइ चाणक्को, तेण य चंदगुत्तो राया कओ, खंधावारं च काऊण रोहियं पाडलिउत्तं, तओ नंदेण समरं काऊण सचंदगुत्तो विणासिओ, ता मुरुक्खो सो जो एयं पि ण याणइ जहा ‘पढमं पासाणि धिप्पंति, तओ पासेहिं गहिएहिं नगरं गहियमेव भवई', ता पुत्त! एसो वि मम डिंभो तस्समाणो चेव जो रब्बाए पासाणि अघेतूण मज्झे हत्थं छुहई" । तओ ‘बालादपि हितं वाक्यं' इति नीइवक्कं सुमरंतेण अमयमिव गहियं तव्वयणं ।
____ गओ हिमवंतकूडं नाम पव्वयं । तत्थ य पव्वयएण सबरराइणा सह कया पीई । भणिओ य सो जहा 'गेण्हामो पाडलिपुत्तं अद्धमद्धेणं च विभइस्सामो रज्जं । तेण वि तहेव पडिवण्णं । तओ महासामग्गीए मंडलंतराणि ओयविंता पत्ता एगत्थ णयरे । रोहियं च । सव्वपयत्तेण य लग्गाण वि न पडइ । तओ चाणको परिव्वायगवेसेण णगरवत्थुणिरिक्खणत्थं पविठ्ठो अन्भिंतरे । दिट्ठाओ य
१. सं० वा० सु० णवइ ॥ २. ला० ओ य व ॥ ३. सं० वा० सु० छुहाइ ॥ ४. ला० णे मोत्तूण॥ ५. सं० वा० सु० इताव एगत्थ गामे पि ॥ ६. ला० चच्चिक्कियस ॥ ७. सं० वा० सु० स्स यगे ॥ ८. सं० वा० सु० मा पविटुं तत्थ कोइ ॥ ९. सं० वा० सु० व पिढें ॥ १०. ला० फालिऊण ॥ ११. ला० यहरियाभीरीए॥ १२. ला० बालएण॥ १३. ला० कंदेइ ॥ १४. ला० या ते उव ॥ १५. सं० वा० सु० वाच्यं ॥ १६. ला० महया साम' ॥