SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सम्प्रतिनृपाख्यानकम् १३५ आगरिसिऊण आणिओ एस चंदो ता पियसु' त्ति । तओ सा सहरिसं 'चंदं' ति मन्नमाणी जत्ति जत्तियं पिवइ तत्तियं तत्तियं उवरि पुरिसो उच्छाडेइ । अद्धपीए य 'किं गब्भो पडिउन्नो भवेस्सइ न व ?' त्ति परिक्खणत्थं भणिया जहा 'चिट्ठउ इत्तिओ, लोयाणं देज्जिही ' । सा नेच्छइ । तेण भणियं 'जइ एवं ता पियसु, लोगनिमित्तमन्नमाणिस्सामि' । त्ति पूरिऊण दोहलयं दव्वोप्पायणणिमित्तं गओ धाविव । तत्थे णाणाविहेहिं धाउवायप्पओगेहिं उवज्जियं पभूयं दविणजायं । आगओ य कालंतरेण तस्स गब्भस्स पउत्तिवियाणणत्थं । तओ पेच्छइ गामस्स बाहिं सँयललक्खणसंपुण्णं दारयं रायनीईए रममाणं । अवि य— धूलीर्विलिहियबहुदेस- -नगर-गामाण मज्झयारम्मि । फरिह - ऽट्टालय - पायार-भवणउवरइयणगरम्मि ॥३१॥ धूलीमयसिंहासणअभिरूढं डिंभमंति-सामंतं । नयरारक्ख-बलाहिय-पडिहार - पुरोहिय-भडेहिं (? डोहं ) ॥३२॥ भंडागारिय-तलवर - सेणावइ - कट्ठियाइपरिगरियं । तेसिं वि य विलहंतं गामा - ssगर - देसमाईणि । ३३ । सत्थाह- महायण-सेट्ठि-पगइपभिईहिं विण्णविज्जंतं । एमाइ नरवरीसरनीईपरमं तयं हुं ।। ३४ ।। परितुट्ठो चाणक्को पुरओ होऊण कुणइ पत्थणयं । तस्स परिक्खणहेउं विणएणं जंपए एवं । ३५ । ‘देवऽम्हं पि य देज्जउ किंचि पसायं विहित्तु' सो भणइ । 'तुह गोउलाई बंभण ! दिण्णाई गेण्ह गंतूणं' । ३६ । (ग्रन्थाग्रम् - ३०००) तओ चाणक्वेण भणियं 'देव ! गोउलाई गेण्हमाणो मारेज्जामि' । तेण भणियं 'वीर भोज्जा वसुंधरा' । तओ चाणक्केण 'विण्णाण - सूरत्तणाई पि अत्थि, ता जोगो एस मम मणोरहाणं’ति चिंतिऊण पुच्छिओ एगो डिंभो जहा 'कस्सेस दारगो ?, किं नामधेओ ?' । ओ डिंभेण भणियं जहा 'एस मयहरधीयापुत्तो परिव्वायगसंतिओ चंदगुत्तो नाम । तओ 'एसो सो त्ति हरिसभरणिब्भरंगेण चाणक्केण भणिओ चंदगुत्तो जहा 'अहं सो परिव्वायगो जस्स संतिओ तुमं, ता एहि वच्छ ! जा ते सच्चयं रायाणं करेमि ' । तओ " जंमाणवेइ अज्जो' ति जंपमाणो लग्गो तपिओ चंदगुत्तो । चाणक्को वि डिंभरूवाणं वृत्तंतं साहिय तं घेत्तूण पलाणो । मेलिऊण चाउरंगं बलं कओ चंदउत्तो राया । ठिओ अप्पणा मंतिपए । एवं च महासामग्गिं काऊण गया पाडलिउत्तं । रोहिऊण य तं ठिया । तओ नंदराया एयं णाऊण सव्वसामग्गीए निग्गओ । जायमाओहणं । अवि य 66 १. सं० वा० सु० 'रिसा ।। २. सं० वा० सु० इत्तियं ॥ ३ ला० 'त्थ य णा ॥ ४. ला० सव्वलक्ख ॥। ५. सं० वा० सु० 'विरइयब' ॥ ६ ला० सामंता ।। ७-८ ला० गोयला ॥ ९. ला० मधिजो ? ॥ १०. सं० वा० सु० जहा आणवेइ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy