SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३४ सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके सव्वजहण्णं जमुट्ठिजई' । त्ति सामत्थेऊण 'अस्तु, अत्र मे कुण्डिका स्थास्यति' इति कुंडियं ठवेइ। पुणो अण्णं रइयमासणं तत्थ तिदंडं । अन्नत्थ जण्णोववीयं । एवं जं जंठवेइ तं तं रुंधइ । तओ 'धट्टो त्ति रुटेण राइणा पाएसु गहेऊण कड्डाविओ । उठ्ठित्ता य पइण्णं करेइ, यथा 'कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् ।। उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः॥ - जइ एयं न उप्पाडेमि तो एयं न छोडेमि' त्ति सिहाए गंठिं बंधेइ । 'जं तुज्झ पिउणो रोयइ तं करेजासु'त्ति भणमाणेहिं पुरिसेहिं अद्धयंदं दाऊण निच्छूढो । तओ णिगंतूण णयराओ चिंतिउमाढत्तो जहा ‘कया मए कयत्थिज्जमाणेण कोहाभिभूएण माणमहापव्वयारूढेण अण्णाणबहलतमंधयारपडलावलुत्तविवेयलोयणेण महई पइण्णा, सा य णित्थरियव्वा । यत उक्तम् तरियव्वा व पइण्णिया, मरियव्वं वा समरे समत्थएण । असरिसजणउप्फेसणया न हु सहियव्वा कुले पसूएण ।।१५६।। ता कहं नित्थरियव्व ?' ति चिंतयंतस्स पुव्वसमायण्णियं चडियं चित्ते गुरुवयणं जहा 'मए पडतरिएण राइणा होयव्वं' । ण य तेसिं महाणुभावाणं वयणमण्णहा होइ । जओ अवि चलइ मेरुचूला, अवराओ उग्गमिज दिणणाहो । मुंचेज व मज्जायं जलणिहिणो, पडइ सग्गो वि ॥२९।। नरय व्व उवरि होजा, ससिणो बिंबंमुइजअग्गी वि । णयहोइअण्णहातं विसिट्ठणाणीहिँ जं दिलु । ३०। ता 'गवेसामि किं पि बिंब' ति । परिव्वायगवेसेणं गओ नंदस्स रण्णो मोरपोसगगामं । समुयाणंतो य पयट्ठो मयहरगेहं । जाव पिच्छइ तत्थ सव्वाणि माणुसाणि उब्विगाणि । पुच्छिओ य चाणको तेहिं जहा भगवं ! जाणसि किं पि ?' । चाणक्केण भणियं 'सव्वं जाणामि' । तओ तेहिं भणियं 'जइ एवं ता अवणेहि मयहरधूयाए चंदपियणदोहलयं, जओ दोहलयअसंपत्तीए कंठगयपाणा सा वराई, ता देहि पसायं काऊण माणुसभिक्खं' ति । तओ ‘हंत ! भवियव्वं इमीए गब्भे मम मणोरहाऽऽपूरणसमत्थेण केणावि सुपुरिसेणं' ति चिंतिऊण भणियं चाणक्केण ‘पूरेमि अहं इमीए दोहलयं जइ मे गन्भं पयच्छह' त्ति । तओ 'इमीए जीवमाणीए अण्णे गब्भा भविस्संति'त्ति सामत्थेऊण पडिवन्नं तेहिं । सक्खिसमक्खं च काऊण काराविओ चाणक्केण पडमंडवो । पुण्णिमारयणीए य नहयलमज्झभागट्ठिए ससहरे कयं उवरि छिदं । ठावियं च सव्वरसऽड्डखीरदव्वसंजोगपडिउण्णं हेट्टओ थालं । भणिया य सा 'पुत्ति ! तुज्झ निमित्तेण मए मंतेहिं १. ला० वइयं ॥ २. ला० ठविजइ ॥ ३. सं० वा० सु० पयन्नं ॥ ४. ला० 'जासि' ति ॥ ५. सं० वा० सु० 'हिं अद्ध ।। ६. सं० वा० सु० य पयण्णि' ।। ७. सं० वा० सु० वणइ ।। ८. ला० सव्वमाणु' ।। ९. ला० परिपुण्णं ।।
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy