SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सम्प्रतिनृपाख्यानकम् सौ (शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं, येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे । । १५४ । । तथा धनैर्दुः कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापाञ्जना निस्तरन्ति । धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १५५ ॥ किञ्च झणविहवो न अग्घइ पुरिसो विण्णाण - गुणमहग्घो वि । धणवंतो उण णीओ वि गारवं वंइह लोगम्मि ॥२२॥ कुल - सील- गुणा - सोडीर - चंगिमा तह य ललियमुल्लवणं । अकयत्थं सव्वमिणं होइ च्चिय अत्थरहियाणं ॥२३॥ कणकडुयं पिवणं घेप्पइ अमयं व धणसमिद्धस्स । न उण तं सयलकलाकलावकलियं पि अधणस्स ॥ २४ ॥ जस्सत्थ तस्स जणो, जस्सत्थो तस्स बंधवा बहवे । धणरहिओ उ मॅणूसो होइ समो दास-पेसेहिं ॥२५॥ ता वज्जियसंसारो सया समत्थो समत्थभुवणम्मि । मुणिणाहो व्व मज्जइ विबुहेहिँ वि नूण एसत्थो ॥२६॥ तया वि हुती हुंति, हुंता वि जंति जंतीए । ओजी समं णीसेसगुणगणा जयउ सा लच्छी ॥२७॥ १३३ ता सव्वप्पगारेहिं चेव अत्थो उवज्जियव्वो । अत्थि य पाडलिउत्ते नयरे नंदो नाम राया, सो य बंभणाण सुवण्णं देइ, ता तत्थ वच्चामि' । त्ति संपहारिऊण गओ तत्थ । पविट्ठो य कहिंचि दिव्वजोएण पमत्ताणं दारवालाणं रायसभाए । दिट्ठं च रायनिमित्तमुवकप्पियमासणं, उवविट्ठो य तत्थ। इओ य ण्हायसव्वालंकारविभूसिओ सनेमित्तिओ समागओ तत्थ नंदराया । चाणक्कं चहू जंपियं नेमित्तिएण जहा 'देव ! एरिसे मुहुत्ते एस बंभणो रायसीहासणे निविट्ठो जारिसे नंदवंसस्स छायं अवहरिऊण ठिओ, ता अरोसवंतेहिं सामेण विणएण य उट्ठवेयव्वो । तओ राइणा दवावियमण्णमासणं । भणियं च दासचेडीए जहा 'भट्ट ! एयं रायसीहासणं, ता पसायं काऊण इत्थ उवविसह' । तओ चाणक्केण चिंतियं 'एयं चेवाजुत्तं जमदिणे आसणे उवविसिज्जइ, एयं तु १. ला॰ लहइ ॥ २. ला० मणुस्सो ॥ ३. ला० 'लाईणं ॥ ४. ला० ° भाये । दिट्ठं रा° ॥ ५. ला० क्कं दडू ॥ 1
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy