________________
१३२
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके जंजेणजह व जइया अन्नम्मि भवे उवज्जियं कम्मं । तं तेण तया(हा) तइया भोत्तव्वंणत्थि संदेहो।१७।
धारेज्जइ इंतो जलणिही वि कल्लोलभिण्णकुलसेलो ।
ण हु अण्णजम्मणिम्मियसुहा-ऽसुहो दिव्वपरिणामो॥१८॥ ता णिच्छएण होयव्वं एएण पडंतरिएण राइणा" । तओ कमेण जाओ उम्मुक्कबालभावो चाणक्को । पढियाणि य तेण वि चउदस विजाठाणाणि । परिणाविओ य समाणकुल सीलभारियं । उवरए य पियरम्मि 'सावगो' त्ति अप्पसंतुट्ठो गमेइ कालं । अन्नयो कयाइ सा बंभणी गया भाइवीवाहे पेइयघरं । आगयाओ अण्णाओ वि ईसरगेहपरिणीयाओ, तासिं च ताणि मायापीइपमुंहाणि माणुसाणि कुणंति गोरवं । अवि यधोवेइ को वि पाए, सुगंधतिल्लेहिँ को वि मक्खेइ । नाणाविहेहिँ उव्वट्टणेहिँ उव्वट्टए को वि ॥१९॥
ण्हावेइ को वि, को वि हु वत्था-ऽलंकारमाइ अप्पेइ ।
को वि विलेवणमाणइ, किं बहुणा इत्थ भणिएणं ?॥२०॥ भोयण-सयणाईसु वि गोरवई परियणो पयत्तेण । विविहोल्लावकहाहिं आयरतरएण उल्लवइ ॥२१॥
तं च चाणक्कभजं 'अत्थहीण' त्ति काउं वयणमित्तेण वि ण को वि गोरवेइ, कम्मं च . कारेजइ। एगागिणी चेव एगदेसे चिट्ठइ । वत्ते य वीवाहे विसजणकाले इयराण विसिट्ठवत्थाऽलंकारा-ऽऽभरणेहिं महंतो उवयारो कओ, तीसे पुण इयरवत्थाइएहिं अप्पो चेव । तओ सा 'धिसि धिसि दारेद्दभावस्स जत्थ माया-वित्ताणि वि एवं परिभवं कुणंति'त्ति अट्टदुहट्टक्सट्टा महाचिंतासोगसागरगया पत्ता पइगेहं । ट्ठिा चाणक्केण 'हा ! किमेय ? जमेसा पीइहराओ वि समागया सखेया उवलक्खेज्जइ !' ति चिंतेऊणसमाउच्छिया खेयकारणं । ण य किंचि जपेइ । तओ णिब्बंधेण पुच्छियाए जंपियं जहा “अहं 'तुज्झ दरिद्दस्स करे विलग्ग'त्ति काऊण माया-वित्तेहिं वि अवमाणिया, 'अवमाणिय' त्ति काऊणाधीई जाया" । तओ चिंतियं चाणक्केण 'सत्यमेतत्, यतोऽर्थ एव गौरव्यः, न गुणा: । उक्तं च
जातियतु रसातलं गुणगणस्तस्याऽप्यधो गच्छतु,
शीलं शैलतटात् पतत्वभिजन: सन्दह्यतां वह्निना ।
१. सं० वा० सु० 'या होयव्वं ॥ २. ला० "म्मनियकम्मनिम्मिओ देवपरि ॥ ३. ला० विचोइस ॥ ४. सं० वा० सु० 'लभारियं ॥ ५. ला० या य क ॥ ६. सं० वा० सु० ओ ईसर ॥ ७. ला० 'मुहमाणसा वि कु ॥ ८. ला० कोइ ॥ ९. ला० जणाकाले ॥ १०. ला० "त्थाऽऽभरणा-लंकाराइएहिं महं ॥ ११. सं० वा. सु० सा चिंतेइ 'धिसि ॥ १२. ला० सट्टमहा' ॥ १३. सं० वा० सु० 'यं ? ति ज’ ॥ १४. ला० °ओ समागया वि ॥ १५. ला० °ण पुच्छिया ॥ १६. ला० माया-वित्तेण वि ॥ १७. सं० वा० सु० या इति काऊण ||