SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३० सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके गतं सङ्काशजीवाख्यानकम् । अधुना सम्प्रतिनृपाख्यानकमाख्यायते । अपि च (१९. सम्प्रतिनृपाख्यानकम्) सुर-असुर-जोइ-वणयर-विज्जाहर-णरवईहिं पणिवइओ। आसि जियो सिरिवीरो वीरो अप्पच्छिमो भरहे ॥१॥ तेण चिराउयकलिओ' कलिऊणं पंचमो गणहरिंदो । निययपएऽणुण्णाओसामिसुहम्मोसुहम्मो त्ति।२। तस्स विणेओ जंबू जंबूणयणिघसतुल्लतणुतेओ । सुर-णरवंदियचरणो अपच्छिमो केवलहराणं ॥३॥ तत्तो गुणाण पहवो पहवो णामं गणाहिवो जाओ । सुयकेवली महप्पा, तस्स य सीसो तओ जाओ।४। सेजंभवो त्ति सेजं भवोयही तारगो जओ जेण। दसवेयालियमेयं मणगस्सट्ठाइ णिजूढं ।।५।। तस्सीसो जसमद्दो जसभद्दो गणहरो समुप्पण्णो । तत्तो च्चिय संभूओ णाम वरसूरी ।।६।। तत्तो य भद्दबाहु त्ति भद्दबाहू जुगप्पहाणगणी । तस्स वि य थूलभद्दो सुथूलभद्दो गणी जाओ ।।७।। चंउदसपुव्वधराणं अपच्छिमो जो इमम्मि भरहम्मि । उस्सप्पिणीइमाए अणेगगुणगारवग्धविओ ।।८॥ जो मयरद्धयकरिकरडवियडकुंभयडपाडणपडिट्ठो । दढदाढविउडियमुहो खरणहरो केसरिकिसोरो ।।९। दो सीसा तस्स तओ जाया दसपुव्वधारयाधीरा । जेट्टो अज्जमहागिरि अजसुहत्थी य अणुजेट्ठो।१०॥ तओ तेसिं दुण्हं पि थूलभद्दसामिणा जुयंजुया गणा दिण्णा । तहा वि अइपीइवसेण एगओ चेव विहरंति । अन्नया कयाइ अनिययविहारेण विहरमाणा कोसंबिणामणयरिं गया । तत्थ खुड्डलयवसहिवसेण पिहप्पिहं ठिया । तत्थ य तया महंतं दुब्भिक्खं वट्टइ । ततो अजसुहत्थिसाहुणो पविट्ठा भिक्खणिमित्तं महाधणवइधणसत्थवाहगेहं । तओ पविसंते दळूण साहुणो सहसा सपरियणो अब्भुट्ठिओ धणसत्थवाहो । वंदिया य साहुणो । आइट्ठा य भारिया जहा 'आणेहि लहुं सीहकेसरमाइयं पहाणाहारं जेण पडिलाहेमि भयवंते' । तव्वयणाणंतरमेव समाणिओ पहाणाऽऽहारो तीए । तओ समुभिजमाणरोमंचकंचुएणं हरिसवसविसटुंतवयणकमलेणं पडिलाहिया मुणिणो, वंदिया य सपरियणेणं, अणुव्वइया य गिहदुवारं जाव । एयं च सव्वं दिळं भिक्खट्ठा पविटेणं एगेणं दमगेणं । तं च दद्दूण चिंतियं तेण, अवि यधन्ना अहो ! कयत्था एए च्चिय एत्थ जीवलोगम्मि । एवंविहे वि एवं भत्तीए जे णमिजंति ॥११॥ नरलोयदुल्लहाणि य विविहपगाराणि भक्खभोज्जाणि । पज्जत्तीए अहियं लहंति दुब्भिक्खकाले वि।१२। १. ला० अवि या ॥ २. ला० रपहूहिं ॥ ३. “वीरो(रोड)ग्रणी: मु० टिप्पणी ॥ ४. ला० चलणो॥ ५. ला० लधराणं ॥ ६. ला० पभवो पभवो || ७. ला० तेण ॥ ८. ला० चोइसपु ॥ ९. ला० ‘या य क' ॥ १०. ला० ते साहूणो दटूण स’ ॥ ११. ला० 'हेहिँ एवं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy