SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सङ्काशश्रावकजीवकथानकम् १२९ तओ भगवया भणियं 'भद्द ! करेहि चेइयदव्ववुद्धिं जेणाऽवगच्छइ तं कम्म'ति । तओ तेण भगवओ चेव पायमूले गहिओ अभिग्गहो जहा 'गासच्छायणमेत्तं मोत्तूण सेसं जं किंचि मज्झ वित्तं भविस्सइ तं सव्वं चेइयदव्वं, जहा तत्थोवगरइ तहा करेस्सामि' त्ति । तओ अचिंतमाहप्पयाए अभिग्गहजणिय-कुसलकम्मस्स वित्थरिउमाढत्तो विभवेणं । पेच्छिऊण य विभववित्थरं पमोयाइरेगाओ समुल्लसंतसुभ-सुभयरपरिणामाइसयसमुन्भिजंतरोमंचकंचुओ करेइ जिणभवणाइसु ण्हवण-ऽच्चणबलिविहाणाई, पयट्टावए अट्ठाहियामहिमाओ, विहेइ अक्खयनी(?नि)धियाओ, कारवेइ जिण्णोद्धारे । एवं च अक्खलियपसरं वयंतस्स वि जाव परिवडइ रिद्धी ताव निरइयाराभिग्गहपरिपालणबुद्धीए कारावियाइं पत्थुयपगरणवण्णियसरूवाइं जिणालयाई, परट्ठावियाई तेसु पुव्ववण्णियाई बिंबाइं, दिट्ठभयत्तणेण य परिहरइ पयत्तेण जिणाययणपरिभोगं। उक्तं चोपदेशपदेष्वप्यत्रैव कथानके निट्ठीवणाइकरणं असक्कहा अणुचियासणाई य । आययणम्मि अभोगो एत्थ य देवा उदाहरणं ।।१५२।। देवहरयम्मि देवा विसयविसविमोहिया वि न कयाइ । अच्छरसाहिं पि समं हास-क्किड्डाइ वि करेंति ।।१५३।। (गाथा० ४१०-४११) अनयोश्च तदुक्तैव व्याख्या निष्ठीवनं-मुखकफत्यागः । आदिशब्दात् प्रश्रवण-पुरीषा-ऽवील-ताम्बूलभक्षण-भोजनादिग्रहस्तेषाम् ‘अकरणं' त्यागः । 'असत्कथा' स्त्री-राजादिवार्ता, अनुचितम् अयोग्यमासनं पीठकादि, आदिशब्दात् शयनादिपरिग्रहः । 'आयतने' जिनालये, 'अभोग:' अवस्थानादिपरिहारेण । अत्राऽर्थे देवा उदाहरणम् । 'दैवगेहे' जिनालये, 'देवाः' अमरा:, 'विषयविषविमोहिता अपि' रागोत्कटा अपि, 'न कदाचित्' नैवाऽप्सरोभिरपि 'समं' सार्धं हास्य-क्रीडाद्यपि कुर्वन्ति । यथा ते तथेदानीन्तनैरपि पुरुषैरिदं स्त्रीभिः सह चैत्यालये वय॑मित्युक्तो गाथाद्वयार्थः । एवं च सो महाणुभावो आसायणमकरेंतो सव्वत्थ वि धम्माणुट्ठाणे अविहिपरिहारपरो आजम्मं पि विसुद्धमभिग्गहें परिपालेऊण सम्ममाराहगो जाओ ति । (सङ्काशश्रावकजीवकथानकं समाप्तम् १८) । १. ला० व्वस्स वु' ॥ २. ला० जिणाययणा ॥ ३. दृश्यतां षट्त्रिंशत्तमं यावत् वृत्तदशकम् ॥ ४. समालोक्यतामष्टादशैकोनविंशतिसङ्ख्यं वृत्तद्वयम् ॥ ५. ला० ध्वत्रैव ॥ ६. सं० वा० सु० सणाईणि ॥ ७. ला० 'लन-ता' ॥ ८.ला. देवगृहे ॥ ९. सं० वा० सु० सो ऊ(उ)ण म ॥ १०. सं० वा० सु० हं पाले ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy