________________
१२८
सविवरण मूलशुद्धि प्रकरण द्वितीय स्थानके
डहणं-इंकण-छेयण-भेयणाइँ नत्थणय-लउड-कसपहरे ।
भारारोहण-चुंकण-मारण-दमणं छुहा तण्हा।।१०।। सीउण्ह-बंधणाईणि तिक्खदुक्खाइँ तेण सहियाइं । नारयदुहोवमाइं पत्तेण तिरिक्खजोणीसुं ।।११।। कर-चरण-जिब्भ-नासाछेयं कारागिहेसु बंधं च । नेत्तोप्पाडण-वहणं पावेतो निरवराहो वि ।।१२।। गुरुरोग-सोग-दालिद्द-जलणजालावलीपलित्तंगो । वसिओ मणुयगईए बहुजणधिक्कारिओ दीणो।१३।
किब्बिसियत्तण-ईसा-विसाय-भय-आणकरणमाईणि ।
दुक्खाइँ सुरगणेसु वि सहियाइं तेण विसमाई ॥१४॥ तयणंतरं च इहेव जंबुद्दीवे दीवे तगराए नगरीए इन्भपुत्तत्ताए जाओ । तक्कम्मसेसप्पहावेण य कयं पिउणो वि दारिदं । 'मंदभग्ग'त्ति निंदिज्जए लोएणं । उवरए य पियरम्मि विविहवावारकरणपरायणस्स वि न संपज्जए भोयणमित्तं पि । तओ जत्थ जत्थ वच्चइ तत्थ तत्थ अंगुलीए दाइज्जइ । एवं च अईवणिविण्णस्स अन्नया कयाइ विहरमाणो समागओ तत्थ भगवं केवली । विरइयं देवेहिं कणगपउमासणं । उवविठ्ठो तत्थ भगवं । णिग्गओ वंदणत्थं सयलपुरलोगो । संजाओ य पवाओ जहा-तीया-ऽणागय-वट्टमाणजाणगो भगवं केवली समागओ । तं च सोऊण गओ वंदणत्थं संकासजीवइन्भउत्तो । वंदित्ता य उवविठ्ठो । तओ पत्थुया भगवया धम्मदेसणा । अवि
संसारम्मि असारे परिब्भमंताण सव्वजीवाणं । जं अन्नभवोवत्तं तं को हु पणासिउं तरइ ? ॥१५॥ जं जं जीवाण जए उप्पज्जइ दारुणं महादुक्खं । तं तं अन्नभवंतरनिव्वत्तियपावकम्मफलं ।।१६।।
तओ इत्थंतरम्मि पत्थावं णाऊण पुच्छियं संकासजीवेण ‘भयवं ! जइ एवं ता मए किमन्नभवे पावकम्मं कयं जस्सेरिसो दारुणो विवागो ?' त्ति । तओ साहिओ सवित्थरो देवदव्वभक्खणसंजणियदुक्खपउरो पुव्वभवप्पवंचो । तं च सोऊण संजायसंवेगो अत्ताणयं निंदिउमाढत्तो । अवि य
"हा हा ! अहं अणज्जो पाविठ्ठो पावकम्मकारी य । निल्लज्जो अकयत्थो निद्धम्मो विगयमज्जाओ।१७। पुरिसाहमो अहण्णो जेण मए माणुसम्मि जम्मम्मि । लभ्रूण कुलं सीलं जिणिंदवरधम्मसंजुत्तं ।१८। णाऊण वि सिद्धंतं लोभाभिहएण मूढचित्तेणं । भुत्तं चेइयदव्वं एवंविहदुक्खसंजणगं ।।१९।। ता भयवं ! मे साहसु उवायमित्थं तु जेण तं कम्मं । नेमि खयं नीसेसं चिंतिजंतं पि भयजणगं' ।२०।
१. ला० रोयण' ॥ २. सं० वा० सु० दाइयइ ॥ ३. सं० वा० सु० ओ भगवं ॥ ४. ला० निविट्ठो ॥ ५. ला० ओ य वं ।। ६. सं० वा० सु० "ली इहागओ ॥ ७. सं० वा० सु० सो विवागो दारुणो ? ति॥ ८. सं० वा० सु० ण तक्कम्मं ॥