________________
सङ्काशश्रावकजीवकथानकम्
गृही जिनायतनानि विधापयेदिति सम्बन्धनीयम् । 'संकासजीवो व' त्ति इवार्थस्य गम्यमानत्वात् चैत्यद्रव्यभक्षकसङ्काशश्रावकजीववत् । तथा 'निवसंपई व' त्ति मौर्यवंशोत्पन्नसम्प्रतिसञ्ज्ञकनृपवद्वेति वृत्ताक्षरार्थः ।।३७।। भावार्थ: कथानकाभ्यामवसेयः, ते चेमे—
(१८. सङ्काशश्रावकजीवकथानकम् )
अत्थि इहेव जंबुद्दीवे दीवे अणेगनगरीगुणखाणिभूया गंधिलावई णाम णगरी । ती अत्थि सम्मत्तमूलदुवालसवयजुत्तो उवलद्धजीवा - ऽजीवाइनवतत्तो सव्वैन्नुप्पणीयकिरियाणुट्ठाणप्पसत्तो सुसाहुपयपंकयभत्तो जिणसासणाणुरंजियनीसेसगत्तो सुपत्तदत्तणाओवत्तवित्तो समसत्तुमित्तचित्तो जिणवंदण-ऽच्चणाइकयपयत्तो, किं बहुणा ? समत्थगुणगणाऽऽहारसुपवित्तचित्तो संकासो णाम सावगपुत्तो । इओ य तत्थ अत्थि सक्कावयारं णाम चेइयभवणं । जं च
१२७
उत्तुंगसिहरसंठियवायविधुव्वंतधयवडाडोवं । रूवयसयसंकिण्णं अदब्भसरयब्भसंकासं ।।१।। सक्कावयारणामं जिणभवणं तं पभूयदविणङ्कं । तेलोक्कसिरीसोभासमुदयसारेण घडियं व ।।२।।
तत्थ य सो संकाससावगो पइदिणं करेइ तत्तिं, वद्धारए कलंतराइणा तं दव्वं, करेइ लेक्खगाइयं सव्वं सयमेव, 'वीसासत्थाणं' ति ण कोइ परिपंथए । एवं च काले वच्चमाणे काई कहिंचि असुभकम्मोदयाओ भक्खियं तेण चेइयदव्वं । पमायाओ विसयगिद्धीओ य न जाओ पच्छातावो, न कयमालोयण- निंदण - गरहणाइयं, न य चिण्णं पच्छित्तं । अकयपडियारत्तणओ यतप्पच्चयं च बंधिऊण पभूयं संकिलिङकम्मं, अहाऽऽउयक्खएण मओ समाणो तक्म्मविवागेण भमिओ चउगइसंसारकंतारे संखेज्जाइं भवगहणाई ति । अवि य
णिच्वंधयारतमसे मेय-वसा - मंस - पूयचिक्खले । मयकुहियकडेवरसरिसगंधफुट्टंतनासउडे ।।३।। घाइज्जमाणजणपुण्णगामसमकलुणसद्दगद्दभे । कविर्यत्थुतुल्लफासे अच्चंताणिहरूव- रसे ।।४।। छिज्जंतो भिज्जंतो छुरिया - कुंताइएहिं तिक्खेहिं । पच्चंतो कुंभीसुं रोविज्जंतो या ।।५।।
तो आलिंगणाइँ पज्जलियलोहनारीसुं । अच्छोडियंगमंगो सिलासु रयएहिँ वत्थं व ।। ६ ।। जुप्पंतोजाला उललोहरहे तत्तवालुयापंथे । पाइज्जंतो तिसिओ तत्ते तउ - तंब - लोहरसे ।।७।। फाडिज्जंतो करवत्त - जंतमाईहिँ जुन्नदारं व । छुब्भंतो जलणम्मी महिसभडितं व पावेहिं ।।८।। वेयरणी असिपत्ते वणम्मि बहुदुक्खसंकडाविओ । तक्कम्मविवागेणं वसिओ नरयम्मि बहुकालं ॥ ९ ॥
तथा
१. ला० ‘सङ्कासश्रा° ॥ २. ला० °ई नयरी ॥ ३. ला० 'व्वण्णप्प' ॥ ४. ला० 'णाधार ॥ ५. सं० वा० सु० पवित्तो सं° ॥ ६. ला० रं चेइ ॥ ७. सं० वा० सु० 'कासो सा° ॥ ८. सं० वा० सु० 'त्थाण ति ॥ ९. सं० वा० सु० 'यच्चितु ॥