SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२० सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके चैत्यद्रव्यं =जिनेन्द्रबिम्बवित्तम् । साधारणं च-सङ्घसम्बन्धि च । य: पापकर्मा । द्रुह्यति भक्षयति। धर्म-नि:स्पृहतालक्षणम् । वाशब्दात् तद्भोगविपाकं च न जानाति । 'अथवा' इति प्रकारान्तरे । बद्धायुर्नरकादिषु, द्रोहणकालात् पूर्वमिति । किञ्च आस्तां श्रावकः साधूनापि तद्विनाशे नोपेक्षा विधेया । यत: चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ होइ ।।१३४।। (उप० ग० ४१५) चैत्यद्रव्यविनाशे । तद्रव्यं = तदुपयोगिदारूपलेष्टकादि । द्विविधभेदे नूतनलग्नोत्पाटितभेदात्, मूलोत्तरभेदाद्वा द्विप्रकारे । मूलं-स्तम्भ-कुम्भिकादि, उत्तरं छादनादि, तस्मिन् । यद्वा द्विविधभेदे स्वपक्ष-परपक्ष-जनितविनाशे । तथा संजइचउत्थभंगे चेइयदळ्वे य पवयणुड्डाहे । इसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ।।१३५।। 'वद्धणं च' त्ति वर्धनं-कलान्तरप्रयोगादिना वृद्धिनयनम् । यत: जिणपवयणवुट्टिकरं पभावणं णाण-दंसण-गुणाणं । वहतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।।१३६ ।। चेइय-कुल-गण-संघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ।।१३७ ।। (उप० गा० ४१८-४१९) 'अनाशंसी' निस्पृहसेवोऽसौ जो निरुवलेवचित्तो चेइयदव्वं विवडए सो उ'। भुंजित्तु पवरलच्छिं संपावइ सासयं ठाणं ।।१३८।। कारयेदिति क्रिया सर्वत्र सम्बन्धनीया । ‘इति:' प्रकरणपरिसमाप्ताविति वृत्तार्थः ।।२६।। इति श्रीदेवचन्द्राचार्यविरचित्ते मूलशुद्धिविवरणे प्रथमस्थानकविवरणं समाप्तम् ।। १. ला० ०णविद्धिकरं || २. ला. वड़ितो ॥ ३. ला० निःस्पृहः तकोसौ ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy