SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमस्थानकोपसंहारः जं च्चिय गुणपडिवत्ती सव्वण्णुमयम्मि होइ परिसुद्धा । स च्चिय जायइ बीयं बोहीए तेणणाएण ।।१२७ ।। इय सामत्थाभावे दोहिं वि वग्गेहिं पुव्वपुरिसाण । इय सामत्थजुयाणं बहुमाणो होइ कायव्वो ।।१२८।। ते धण्णा सप्पुरिसा जे एवं एवमेव णीसेसं । पुव् िकरिंसु किच्चं जिणजत्ताए विहाणेण ।।१२९ ।। अम्हे उ तह अधण्णा, धन्ना उण एत्तिएण जं तेसिं । बहुमण्णामो चरियं सुहावहं धम्मपुरिसाणं ।।१३०।। इय बहुमाणा तेसिं गुणाणमणुमोयणाणिओगेण । तत्तो तत्तुल्लं चिय होइ फलं आसयविसेसा ।।१३१।। ___(पञ्चा० गा० ४१७-४२८) किमेतत् स्वकृतानामेव बिम्बानां कारयेदुताऽन्यकृतानामपि ? इत्याह-'अण्णच्चयाणं च'त्ति देशिशब्दत्वात् चकारस्यापिशब्दार्थत्वाद् अन्यकृतानामपि परप्रतिष्ठापितानामपीत्यर्थः । 'चिरंतणाणं ति चिरन्तनानां-प्रभूतकालीयानां यतो नूतनबिम्बकरणात् सीदत्परकृतबिम्बपूजनं बहुगुणम् । 'जहारिहंति यथार्ह यथायोग्यम् । किं पूजादिकमेव कृत्यमुतान्यदपि ? इत्याह ‘रक्षण वद्धणं'ति चस्य गम्यमानत्वाद् रक्षणं वर्धनं च । रक्षणं तदुपद्रवकारिनिवारणतः । वर्धनं निर्मलताकरणाद्युत्तरोत्तरविशेषापादनत: । यद्वा रक्षणं वर्धनमपि च द्रव्यस्येति शेषः । तत्र रक्षणं भक्षितोपेक्षितप्रज्ञाहीनदोषवर्जनतः, यतश्चैत्यद्रव्य-रक्षणफलमुक्तमुपदेशपदेषु - जिणपवयणवद्धिकरं विभावणं णाण-दसण-गुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।।१३२।। (गा० ४१८) जिनप्रवचनवृद्धिकरं तत्सन्तानाव्यवस्थितिकारितया । विभावनं-दीपकम् । तद्विनाशे च महान् दोषः। यतस्तत्रैवोक्तम्------ चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्म व सो ण याणइ अहवा बद्धाउओ पुव्विं ।।१३३।। (उप० गा० ४१४) १. सं० वा० सु० जं चिय ॥ २. ला० 'महम्मि ॥ ३. स्तेनज्ञातेन-चौरोदाहरणेन ॥ ४. ला० 'म्बकारणात् पूजनं ॥ ५. ला० वर्धनबिम्बद्रव्य ॥ ६. सं० वा० सु० णविद्धिकरं ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy