________________
११८
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके
गन्धर्वनृत्ययुक्तं नान्दी - जयघोषघूर्णितदिगन्तम् । स्नात्रं सद्गुणपात्रं कुरुत जना ! जिनवरेन्द्रस्य ।। ११७।।
'पइट्ठ'त्ति प्रतिष्ठां=पूर्वोक्तविधिकारितबिम्बानामाकारशुद्धि - स्नात्र - मन्त्रादिन्यासरूपाम् । ‘बलि’त्ति बलिं=विविधनैवेद्यरूपम् प्रतिमानामग्रत इति शेषः । 'पूय'त्ति पूजां पूर्वोक्तमेव । ‘जत्त’त्ति यात्रां=कल्याणका - ऽष्टाह्निकादिषूत्सर्पणारूपाम् । उक्तं च
जत्तामसवो खलु उद्दिस्स जिणेस कीरई जो उ ।
सो जिजत्ता भइ तीइ विहाणं तु दाणाई । ।११८ । । दाणं तवोवहाणं सरीरसक्कार मो जहासत्तिं । उचियं च गीय-वाइय-थुइ थुत्ता पिच्छणाई य
। । ११९ ।।
(पञ्चा० गा० ४०४ - ४०५) तथैतच्च सर्वं यात्राप्रारम्भप्रस्तावे विधेयं यथा- प्रवचनप्रधानगुरुणा द्र्ष्टव्योऽनुशासनीयश्च राजा, यथा
सामणे मणुत्ते धम्माओ णरीसरत्तणं णेयं । इय मुणिऊणं सुंदर! जत्तो एयम्मि कायव्वो । ।१२० ।। saण मूलमेसो सव्वासिं जणमणोहराणं ति । एसोय जाणवत्तं नेओ संसारजलहिम्मि । । १२१ । । जायइ य सुहो एसो उचियत्थापायणेण सव्वस्स । जाएँ वीरागाण विसयसारत्तओ पवरो ।। १२२ । । ईऍ सव्वसत्ता सुहिया खु अहेसि तम्मि कालम्मि । एहिं पि आमघाएण कुणसु तं चेव एतेसिं ।। १२३ ।। तम्मि असंते या दट्ठव्वो सावएहिं वि कमेण । कारेयव्वो य तहा दाणेण वि आमघाउ त्ति ।। १२४ ।। तेसिं पि घायगाणं दायव्वं सामपुव्वगं दाणं । तत्तियदिणाणमुचियं, कायव्वा देसणा य सुहा ।। १२५ ।। तित्थस्स वण्णवाओ एवं लोगम्मि, बोहिलाभो अ । केसिंचि होइ परमो अण्णेसिं बीयलाभो त्ति ।। १२६ ।।
१. ला० स्नान - म ॥ २. ला० °ति विशेषः ॥ ३. सं० वा० सु० 'णाई या ॥ ४. ला० द्वो राजाऽनुशासनीयश्च यथा ॥ ५. सं० वा० सु० लोगाण ||