________________
जिनपूजाफलवर्णना
तेषामधिपति:=स्वामी । सुरेंदो' त्ति देवप्रभुः, उपलक्षणं चैतद् इन्द्रसामानिकादीनाम् । देवसुखमभिधाय पारलौकिकमेव मनुजसुखमाह 'तओ चुओ' त्ति ततः = :-देवलोकाच्च्युतः=व्युपरतः सन्निति गम्यते । ‘माणुसभोगभागि' त्ति मानुषाणां = मर्त्यानां भोगाः = शब्दादयस्तान् भ॑जते=सेवते तच्छीलश्चेति मानुषभोगभागी । 'रायाहिराया व 'त्ति राज्ञां = महासामन्तानामधिराजः=चक्रवर्ती राजाधिराजः, वा शब्द इन्द्राद्यपेक्षया विकल्पवाची । 'धणाहिवो व' त्ति धनाधिपः = द्रव्यस्वामीश्वर इत्यर्थ:, स च प्रस्तावात् क्षत्रियवणिग्-ब्राह्मणादिः । वा=विकल्पे ।
सोऽपि किम्भूतः ? इत्याह- 'कलाकलावे 'त्ति कला: = लेख्यादिविज्ञानरूपास्तासां कलाप:=सङ्घातः कलाकलापस्तस्मिन् । 'कुसलो' त्ति कुशलः = प्रवीण: । 'कुलीणो 'ति कुलीनः=विशुद्धपितृपक्षः, मातृपक्षोपलक्षणं चैतत् । 'सयाणुकूलो 'त्ति सदा सर्वकाल - मनुकूलः=प्रियकारी, सतां वा = सत्पुरुषाणामनुकूलः सदनुकूलो दीर्घत्वमलाक्षणिकम्, यद्वा सत्= संसत् परिषदित्यर्थः, सा अनुकूला यस्य सः सदनुकूलः । 'सरलो' त्ति सरल : = अकुटिलः । 'सुसीलो' त्ति सुशीलः-शोभनस्वभावः । ' सदेवमच्चा - ऽसुरसुंदरीणं' ति मर्त्याश्च = मनुजाः असुराश्च= भवनपतयो मर्त्या-ऽसुराः, सह देवैः = वैमानिकैर्वर्तन्ते ये ते तथा तेषां सुन्दर्यः = रामास्तासाम् । 'आणंदयारि'त्ति आनन्दकारी=रागाद्युत्पादयिता, भवतीति क्रिया सर्वत्र सम्बध्यते । 'मण - लोयणाणं 'ति मनोलोचनानां=चित्त-चक्षुषाम्, सुरार्दिवनितानन्दकत्वे च भरत उदाहरणम् । तथा च —
११७
जं गंगादेवीए अणुरायपरव्वसाए रइसोक्खं । सह भुंजतो वसिओ तीसे भवणम्मि बहुकालं ॥१॥ इत्थीरयणाईणं अण्णाण वि चित्तलोयणाणंदं । जणयंतो जं भुंजइ उदारभोगुब्भवं लच्छिं ।।२।। तज्जम्मंतरतद्दोसरोगपीडियजइस्स किरियाए । उव्वरियरयणकंबल - चंदण - गोसीसमोल्लेण ।। ३ ।। कारावियजिणमंदिरठावियतब्बिंबभत्तिकरणस्स । सोक्खाणुबंधजणयं अणण्णसरिसं फलं मुणह | ४ |
इति वृत्तद्वयार्थः ।। २४-२५।।
इत्थं बिम्बोचितकरणफलमुपदर्श्य सम्प्रत्युपदेशदानपूर्वकं प्रकरणोपसंहारमाह—
कारेज्न तम्हा पडिमा जिणाणं, ण्हाणं पइट्ठा बलि पूय जत्ता अण्णच्चयाणं च चिरंतणाणं, जहारिहं रक्खण वद्धणं र्ति ।। २६ ।।
'कारेज्ज' त्ति कारयेद् - विधापयेत् । ' तम्ह' त्ति तस्मात् । 'पडिम' त्ति प्रतिमाः = प्रतिकृतीः । 'जिणाणं' ति जिनानां सम्बन्धिनीः । न केवलं प्रतिमा एव कारयेत्, किं तर्हि ? - - 'हाणं ति स्नानं=गन्धोदकादिस्नात्ररूपम् । उक्तं च
१. ला० सुरिंदो ॥ २. सं० वा० सु० भजति ॥ ३. सं० वा० सु० 'वात् क्षात्र व ॥ ४. सं० वा० सु० यदि वा सत् ॥ ५. ला० पर्षदि° ॥ ६. ला० 'दिविलयानन्द' ॥ ७. ला० °हारं वृत्तेनाह ॥ ८. ला० °ति ॥ २६ ॥ पढमं ठाणं ति ॥