SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ जिनपूजाफलवर्णना दौर्भाग्यं=सर्वजनाप्रियत्वं मैहामानसिकदुःखहेतुः । उक्तं च — दुस्सहदोहग्गकलंकजलणजालावलीपलित्ताणं । जीवंतभयाण णिरत्थएण किं तेण जम्मेण ? ।। १०९ ।। दुरन्तदुःखम् = अपाराशर्म । दुर्वर्ण: = विरूपा देहरुचि: । दुर्गन्धः = दुष्टगन्ध: । दु (? दू) रूपकं = विशोभाकृतित्वम्, स्वार्थे कप्रत्ययः । दारिद्र्यं च दौर्भाग्यं चेत्यादिद्वन्द्वः, तेषाम् । तथा 'संतावसंजोग-विओगसोग-णिहीण - दीणत्तणमाइयाणं तिक्खाण दुक्खाणं' ति सन्ताप: = चित्तखेद:, स च महादुःखकारणम्। यतः— माणसियक्खेयाओ मणुयाणं होइ जा महापीडा । अकहेजंता वि फुडं लक्खेज्जइ तणुतणुत्ताओ । ।११०।। संयोगः=अनिष्टजनमीलकः, सोऽपि दुःखाय यतः - जोsणिमाणुसेणं संजोगो मामि ! जायए कह वि । सो गरुयदुक्खदंदोलिदायगो होइ अबुहाण । । १११ । । वियोगः=अभीष्टबान्धवादिवस्तुविप्रयोगः, आक्रन्दादिमहाखेदकारणं चाऽसौ । यतोऽवाचि— रुदितं यच्च संसारे बन्धूनां विप्रयोगतः । तेषां नेत्राश्रुबिन्दूनां समुद्रोऽपि न भाजनम् । । ११२ । । ११५ तथा इट्ठाणं वत्थूणं पियजणमाईण विप्पओगम्मि । जायइ गरुयं दुक्खं, एंगं मोत्तूण गयरागं । । ११३ ।। शोकः=जनकादिमरणजनितश्चित्तखेदः, समस्तापदामास्पदं चासौ, यत उक्तम् - शोको हि नाम पर्यायः पिशाच्याः, रूपान्तरमाचक्षते पातकस्य, तारुण्यं तमसः, विशेषो विषस्य, अनन्तकः प्रेतनगरनायकोऽयम्, अनिर्वृत्तिधर्मा दहनोऽयम्, अक्षयो राजयक्ष्माऽयम्, अलक्ष्मीनिवासो जनार्दनोऽयम्, अपुण्यप्रवृत्तः क्षपणकोऽयम्, अप्रतिबोधो निद्राप्रकारोऽयम्, अनलसधर्मा सन्निपातोऽयम्, अशिवानुरोधो वैरो विनायकोऽयम्, अबुधसेवितो ग्रहवर्गोऽयम्, अयोगसमुत्थो ज्योतिःप्रकारोऽयम्, स्नेहाद् वायुप्रकोप:, मानसाद् अग्निसम्भवः, आर्द्रभावाद् रजः क्षोभ:, रसाद् १. सं० वा० सु० 'महामानसदुःख ॥ २. सं० वा० सु० 'द्वन्द्वः । तथा॥। ३. सं० वा० सु० 'वियोग: ॥ ४. ला० एक्कं ॥ ५. ला० पिशाचस्य, ॥ ६. सं० वा० सु० वरोधिना ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy