________________
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके
तओ पइदिणं जिणवंदणे - T-Sच्चण- हवण-जत्ताइयाणि कुणंतीए, गुरुजणमाराहयंतीएं, सुसाहुजणमुहविणिग्गयसिद्धंतं सुणंतीए, सुपत्ताइं पडिलाहयंतीए, दीणा - ऽणाहाइमणोरहे पूरंतीए, साहम्मियजणवच्छ्ल्लुमायरंतीए, जणणि- जेणगाण पडिबोहमुप्पायंतीए जाव गच्छंति कैइवयदिवसा ताव अन्नम् दिवसे समागओ महपुरणयर सामिरिउविजयरॉयसंतिओ महंतओ । कयजहोचियपडिवत्तिणा य विण्णत्तं तेण जहा 'देव! तुह धूयागुणगणमायण्णिऊण दढमावज्जियहि तीसे वरणत्थं पेसिओ हं देवेण रिउविजयराइणा, तो जइ तुम्ह पडिहाइ तो देज्जउ सा देवस' । राणा वि एवं होउ 'ति भणेऊण सक्कारेत्ता विसर्जिओ महंतओ । तओ सोहणदिणे महया भडचडगरेण सयंवरा चेव पेसिया रयणप्पहा । परिणयासोहणदिणे । तओ ताणं सब्भावसारं तिवग्गसंपायणपरं विसयसुहमणुहवंताणं वच्चए कालो । अन्नया य कंचुगिवयणाओ वियाणेऊण चउणाणसंपण्णविजयसिंहसूरिसमागमणं णिग्गयाणि वंदणवडियाए । वंदेत्ता य णिसण्णाणि जहोचिये भूभागे । धम्मलाभपव्वयं च भणियं भगवया
११२
जम्मण-मरणजलोहो दालिद्दमहोम्मिवीइपरिकलिओ । वाहिसयजलयरगणो एसो रुद्दो भवसमुद्दो | ११ | एत्थ य र तिरिएसुं हिंडतो णिययपावपडिबद्धो । दुक्खेहिं माणुसत्तं लहइ जिओ कम्मविवरेण । १२ । तं तुब्भेहिं लद्धं माणुसजम्मं कुलाइसंजुत्तं । तौ उज्झिउं पमायं कुणह सया उज्जमं धम्मे ।।१३।।
एवं च सोऊण संजायचरणपरिणामेहिं विण्णत्तं तेहिं 'भयवं ! जाव जेट्ठउत्तं रज्जे हिसिंचामो ताव तुब्भं पायमूले पव्वज्जागहणेण सहलीकरेस्सामो करिकण्णचंचलं माणुसत्तणं 'ति । भयवया विमा पडिबंधं करेज्जाह 'त्ति भणिए गयाणि णियमंदिरं । साहिऊण य मंति - सामंताइयाण णिययाभिप्पायं, अहिसित्तो पुरंदराहिहाणो जेट्ठउत्तो रज्जे । तओ महाविभूईए सिबियारूढाणि गाणि भगव समीवे। आगमविहिणा य दिक्खियाणि भयवया । समप्पिया रयणप्पहा पवत्तिणीए । तओ अब्भसिऊण किरियाकलावं, कांऊण विविहाणि तवच्चरणाणि, आराहिऊण गुरुयणं, संलिहिऊण अप्पाणं, पालिऊण णिक्कलंकं सामण्णं, पडिवज्जिऊणाऽणसणं, सुहज्झाणजोगेण चइऊण देहपंजरं गयाणि देवलोगं । एवं च कल्लाणपरंपराए सा धण्णा सिद्धति ।
[धन्याख्यानकं समाप्तम् । १७]
ता पहाणपुप्फाईणमसंपत्तीए इयरेहि वि पूया विहेज्जमाणा महाफला भवइ । संपत्ती पुण पहाणेहिं चैव कायव्वा । अतो भणितम् 'सुगंधिएहिं 'ति । 'धूवेहिं' ति धूपैः = अग्निदाह्यघनसार
१. ला० 'वंदण - हव ॥ २. ला० 'इयं कु ॥ ३. ला० जण (णं) समारा ॥ ४. ला० 'ताणि प° । ५. ला० 'जणयाइयाण ॥ ६. ला० कइ वि दियहा ॥ ७. ला० दिणे ॥ ८- ९. ला० 'रिवु ॥ १०. ला० या यसो ॥ ११. ला० तो ॥। १२. ला० णं । भ० ।। १३. सं० वा० सु० सुगंधेहिं ।।